________________
चन्द्रप्राप्तिसूत्र सरिए तच्च अमावास जोएइ ताओ अमावासद्वाणाओ मंडल चउव्वीसेण सएणं छित्ता अट्टचत्ताले भागसए उवाइणावित्ता एत्थ णं से सरिए दुवालसमं अमावासं जोएइ"
छाया- एतेषां खल पंचानां संवत्सराणां द्वितीयाममावास्यां सूर्यः कस्मिन् देशे युनक्ति ? तावत् यस्मिन् खलु देशे सूर्यः प्रथमाममावास्यां युनक्ति तस्मात् अमावस्यास्थानातू मंडलं चतुर्विशेन शतेन छित्त्वा चतुर्नवति भागान् उपादाय अत्र खलु स सूर्यः द्वितीयाममावास्यां युनक्ति ? तावत् एतेषां खल पञ्चाना संवत्सराणां तृतीयाममावस्यां सूर्यः कस्मिन् खलु देशे युनक्ति तावत् यस्मिन् खलु देशे द्वितीयाममावास्यां युनक्ति तस्मात् अमावास्यास्थानात् मण्डलं चतुर्वि शतेन शतेन. छित्त्वा चतुर्नवति भागान् उपादाय अत्र खलु स सूर्यः तृतीयाममावस्यां युनक्ति । तावत् एतेषां: खलु पञ्चानां संवत्सराणां द्वादशीममावास्यां सूर्यः कस्मिन् देशे युनक्ति ८ तावत् यस्मिन् खल देशे सूर्यः तृतीयाममावास्यां युनक्ति तस्मात् अमावास्यास्थानात् मण्डल चतुर्विशेन शतेन छित्त्वा अष्ट पट्चत्वारिंशद्भागशतानि उपादाय अत्र खलु स सूर्यः द्वादशीममावास्यां युनक्ति, इति ।
व्याख्या-पूर्ववदेव नवरम्-द्वादशीअमावास्या खल तृतीयस्या अमावास्यायाः परतो नवमी भवतीति चतुर्नवतिभागा नवभिर्गुण्यन्ते जातानि-पट् चत्वारिशदधिकानि अष्टशतानि (८४६) भागानामित्यतः प्रोक्तम्-'अट्ठचत्ताले भागसए' इति । शेष सुगमम् । अथ शेपा अमावास्या अतिशेनाह-एवं खलु' इत्यादि, ‘एवं' एवम्-अनेन प्रकारेण खल-निश्चित 'एएणं' एतेन पूर्वीक्तेन 'उवाएण' उपायेन विधिना 'ताओ ताओ अमावासाहाणाओ' तरमात् तस्मात् पूर्व पूर्व गतात् अमावास्यास्थानात् अमावास्यापरिसमाप्तिनिवन्धनात् देशात् 'मंडलं' मण्डल 'चउन्चीसेणं सएणं' चतुर्विशेन शतेन 'छित्ता' छित्त्वा 'चउणवई २ भागे' चतुर्नवितिं चतुर्नवति भागान् 'उवाइणावित्ता' उपादाय 'तसि तसि देसंसि' तस्मिन् तस्मिन् देशे त तं अमावासं' तां ताममावास्यां 'सूरिए' सूर्यः 'जोएड' युनक्ति अथ चरमां द्वापष्टितमाममावास्यामाह 'ता एएसिण' इत्यादि, 'ता' तावत् 'एएसिणं पंचण्हं संवच्छराणं' एतेषां खलु पञ्चानां संवत्सराणां मध्ये 'चरिमं चरमा युगपर्यन्तवर्तिनी 'चावहि अमावासं' द्वापष्टिं द्वापष्टितमाममावास्यां 'मुरिए' सूर्यः कसि देससि जोएइ' कस्मिन् देशे युनक्ति ? भगवानाह-'ता' तावन् 'जसिणं देसंसि' यस्मिन् खलु देशे 'सूरिए' सूर्यः 'चरिमं वावडिं' चरमां द्वापष्टिं 'पुण्णमासिणि जोएइ' पौर्णमासी युनक्ति 'ताओ पुण्णमासिणिहाणाओ, तस्मात् पौर्णमासीस्थानात् 'मंडलं' मण्डलं 'चउन्बीसेणं सएणं' चतुर्विशैन शतेन 'छित्ता' छित्त्वा-विभञ्यार्वाक् 'सत्तालीसं भागे' सप्तचत्वारिंशतं भागान् 'उक्कोवडत्ता' अवप्वप्क्य पश्चाढाटाय 'एत्थ णं अत्र खल 'से सरिए' स सूर्यः 'चरिम' चरमा 'वावडिं' द्वापष्टिं द्वापष्टितमा 'अमावासं' अमावास्यां 'जोएई' युनक्ति परिसमापयति ॥ सूत्रम् ||७||