SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा.१०मा प्रा २२सू ७ सूर्यस्याऽमावास्यापरिसमाप्तिदेशनिरूपणम् ४४३ छाया-तावत् एतेपां खलु पञ्चानां संवत्सराणां प्रथमाममावस्यां सूर्यः कस्मिन् देशे युनक्ति ?। तावत् यस्मिन् खलु देशे सूर्यः चरमां द्वापष्टि अमावस्यां युनक्ति तस्मात् अमावस्यास्थानात् मण्डलं चतुर्वि शेन शतेन छित्त्वा चतुर्नवतिभागान् उपादाय, अत्र खलु ससूर्यः प्रथमाममावास्यां युनक्ति । एवं येनैवामिलापेन सूर्यस्य पौर्णमास्यो भणिताः तेनेवामिलापेन अमावस्या अपि भणितव्याः, तद्यथा-द्वितीया तृतीया द्वादशी । एवं खलु एतेनोपायेन तस्मात् तस्मात् अमावास्यास्थानात् मण्डलं चतुर्विशेन शतेन छित्त्वा चतुर्नवतिर भागान् उपादाय तस्मिन् तस्मिन् देशे तां ताममावास्यां सूर्यः युनक्ति । तावत् एतेषां खलु पञ्चानां संवत्सराणां चरमां द्वापष्टिममावास्यां सूर्यः कस्मिन् देशे युनक्ति ? तावत् यस्मिन् खलु देशे सूर्यः चरमा हापष्टिं पौर्णमासी युनक्ति तस्मात् पौर्णमासीस्थानात् मण्डलं चतुर्विशेन शतेन छित्त्वा सप्तचत्वारिंशतं भागान् अवष्वक्य, अत्र खलु स सूर्यः चरमां द्वापष्टिममावास्यां युनक्ति । सूत्र ॥ ७ ॥ __ व्याख्या-'ता एएसि णं' इति 'ता' तावत 'एएसिणं' एतेषां खल्ल 'पंचण्हं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'पंढमं अमावासं प्रथमाममावास्यां 'सूरिए' सूर्यः 'कंसि देससि जोएइ' कस्मिन् देशे युनक्ति ? । भगवानाह-'ता'तावत् 'जसि णं देसंसि' यस्मिन् खलु देशे 'सरिए' सूर्यः 'चरिमं चरमा पाश्चात्य युगपर्यन्तवर्तिनी 'वावहि द्वापष्टिं द्वापष्टितमा 'अमावासं' अमावास्यां 'जोएई' युनक्ति 'ताऔ' तस्मात् 'अमावासट्ठाणाओ' अमावास्यास्थानात् 'मंडलं' मण्डलं 'चउव्वीसेणं सएणं' चतुर्विशेन शतेन 'छित्ता' छित्त्वा 'चउणवई भागे' चतुर्नवति भागान् उवाडणावित्ता' उपादाय 'एत्थ णं' अत्र खलु 'से सरिए' स सूर्यः 'पढम अमावासं' प्रथमाममावास्यां 'जोएइ' युनक्ति । अथाग्रेऽतिदेशमाह-एवं' इत्यादि ‘एवं' एतम्-अनेनैव प्रकारेण 'जेणेव अभिलावेण' येनैव यत्प्रकारकेणामिलापेन पूर्वं 'सूरियस्स' सूर्यस्य 'पुण्णमासिणीओ भणियाओ। पौर्णमास्यो भणिताः कथिताः 'तेणेव अभिलावणं' तेनैव तादृशेनैवाभिलापेन सूर्ययोगयुक्ताः 'अमावासाओवि' अमावास्या अपि 'भाणियव्याओ' भणितव्या वाच्याः, 'तं जहा' तद्यथा 'विइया, तइया दुवालसमी' द्वितीया, तृतीया द्वादशी। तदालापकाश्चत्थम् एएसि ण पंचण्हं संवच्छगणं दोच्चं अमावास सुरिए कंसि देसंसि जोएइ ? ताजसिणं देसंसि सूरिए पढमं अमावासं जोइए. ताओ अमावासटाणाओ मंडलं चउव्वीसेणं,सएणं छित्ता चउणवई भागे उवाइणावित्ता एत्थ णं से सरिए दोच्चं अमावासं जोएइ । ता एएसि णपंचण्डं संवच्छराणं तच्च अमावासं सूरिए कंसि देसंसि जोएइ १ ता जसिणं देससि दोच्चं अमावासं जोएइ ताओ अमावासटाणाओ मंडलं चउव्वीसेणं सएणं छिता चउणवई भागे उवाइणावित्ता एत्थ णं से मूरिए तच्चं अमावासं जोएड । ता-एपसिपंचण्हं संवच्छराणं दुवालसमं अमावासं सरिए कंसि देसंसि जोएइ । ता जंसिणं देसंसि
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy