________________
४४०
चन्द्रप्रज्ञप्तिसूत्रे मृलम्-ता एएसि णं पंचण्हं संवच्छराणं पढम अमावासं चंदे कंसि देसंसि जोएइ ? । ता जंसि णं देससि चंदे चरिमं वावडिं अमावासं जोएइ तो अमावासट्टाणाओ मंडलं चउच्चीसेणं सएणं छित्ता बत्तीसे भागे उवाइणावित्ता एत्थ ण चंढे पढम अमावासं जोएइ । एवं जेणेव अभिलावेणं चंदस्स पुण्णमासिणीओ भणियाओ तेणेव अभिलावेण अमावासाओ भाणियव्याओ तंजहा-विइया तइया दुवालसमी, एव खलु एएणं उवाएणं ताओ ताओ अमावासाठाणाओ मंडलं चउव्वीसेणं सएणं छित्ता दुत्तीसं भागे उवाइणावित्ता तंसि तंसि देसंसि तं तं अमावासं चंदे जोएड । ता एएसि ण पंचण्हं संवच्छराणं चरम वावडिं अमावासं चंदे चरिमं वावडिं पुण्णमासिणिं जोएइ ताओ पुय्णमासि णिहाणाओ मंडलं चउव्वीसेणं सएणं छित्ता सोलसभागे उक्कोवइत्ता एत्थ णं से चंदे चरिमं वावहि अमावासं जोएई ।। सूत्र ६॥
छाया- तावत् एतेषां खलु पञ्चानां संवत्सराणां प्रथमाम् अमावास्यां चन्द्रः कस्मिस् देशे युनक्ति ? । तावत् यस्मिन् खलु देशे चन्द्रः चरमां द्वापष्टिम् अमावास्यां युनक्ति तस्मात् अमावास्यास्थानात् मण्डलं चतुर्विशेन शतेन छित्त्वा द्वात्रिंशतं भागान् उपादाय अत्र खलु स चन्द्रः प्रथमाम् अमावास्यां युनक्ति । एवं येनैव अभिलापेन चन्द्रस्य पौर्णमास्यो भणितास्तेनव अभिलापेन आमावास्याः भणितव्याः तद्यथा-द्वितीया, तृतीया, द्वादशी । एवं खलु ग्तेन उपायेन तस्मात् तस्मान् अमावास्या स्थानात् मण्डलं चतुर्विशेन शतेन छित्त्वा द्वात्रिंशतं द्वात्रिंशतं भागान् उपादाय तस्मिन् तस्मिन् देशे तां ताम् अमावास्यां चन्द्रः युनक्ति । तावत् एतेषां खलु पञ्चानां संवत्सरानां चरमां द्वापष्टिम् अमावास्यां चन्द्रः कस्मिन् देशे युनक्ति ? तावत् यस्मिन् खलु देशे चन्द्रः चरमां द्वापष्टि पौर्णमासी युनक्ति तस्मात् पौर्णमानी स्थानात् मण्डलं चतुर्विशेन शतेन छित्त्वा पोडश भागान् अवप्नप्पय अत्र खलु स चन्द्र चरमां द्वापष्टिम् अमावास्यां युनक्ति ॥ सूत्र ६ ॥
व्याख्या --'ता एएसिणं' इति, 'ता' तत्र युगे 'एएसिणं' एतेषा मनन्तरोदिताना 'पंचण्हं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'पढम अमावासं प्रथमाममावास्यां 'चंदे चन्द्रः 'कंसि देमंसि' कस्मिन् देशेस्थितः सन 'जोएई' युनक्ति ? । एवं गौतमेन प्रश्ने कृते भगवानाह 'ता' तावत् 'जंसि णं देसंसि' यास्मिन् खलु देशे स्थितः 'चंडे' चन्द्रः 'चरिम' चरमा 'वावडिं' द्वापष्टितमां 'अमावासं' अमावास्या 'जोएइ' युनक्ति परिममापयति 'ताओ अमावासाठाणाओ' तस्मात् अमावास्यास्थानात अमावास्यापरिसमाप्तिस्थानात परत. 'मंडलं' 'चउब्बीसेणं सएणं' चतुर्विशेन शतेन 'छित्ता' छित्त्वा तद्गतान 'वत्तीस भागे' द्वात्रिंशतं भागान् 'उवाइणावित्ता' उपादाय 'एत्य णं' अत्र खलु देश 'से चंदे स चन्द्रः 'पढम अमावासं' प्रथमाममावास्यां 'जोएह' युनक्ति परिसमापयति । अथाऽतिदेगेनाह-'एवं' इत्यिादि 'एव' एवम्-अनेनानुपदमुकेन प्रकारेण 'जेणेव' येनैव यादृशेनैव 'अभिलावेणं' अमिलापेन अभिलापक्रमेण 'चंदस्स पुण्णमासिणीओ भणियाओं' चन्द्रस्य पौर्णमास्यो भणिताः 'तेणेव अभिलावण' तेनैव