SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिका टीका प्रा १० प्रा प्रा. २२सू ६. चन्द्रस्याऽमावस्यापरिसमप्तिदेशनिरूपणम् ४४१ तादृशेनैव अभिलापेन 'अमावासाओ भाणियच्चाओ' अमावास्या भणितव्या: । प्रथमा तु सूत्र एव कथिता, द्वितीयाद्या आह- 'तं जहा ' तद्यथा ता यथा- ' - 'विइया, तइया, दुवालसमी' द्वितीया, तृतीया, द्वादशी तदालापप्रकारथेत्थम् "एएसिणं पंचण्डं दोच्चं अमावासं चंदे कंसि देसंसि जोएइ ता जसिणं देसंसि चंदे पढमं अमावासं जोएइ ताओ णं अमावासट्टाणाओ मंडलं चउन्चीसेणं सरणं छेत्ता दुत्तीसं भागे उवाइणावित्ता एत्थ णं से चंदे दोच्चं अमावासं जोएइ । ता एसए सिणं पंच संचच्छराणं तच्चं अमावासं चंदे कंसि देसंसि जोइए । ता जंसि णं देसंसि चंढे दोच्च अमावासं जोइए ताओ अमावासहाणाओ मंडलं चउव्वीसेणं सरणंछित्ता दुत्तीसं भागे उवाइणावित्ता एत्थ णं से चंदे तच्चं अमावासं जोएइ । ता एएसिणं पंचहं संवच्चराणं चंदे कंसि देसंसि जोए । ता जंसिणं देसंसि चंदे तच्चं अमावासं जोएड तओणं अमावासद्वाणाओ मंडलं चउव्वीसेणं सरण छित्ता दोन्नि अट्ठासीइए भागसए उवाइणावित्ता एत्थणं चंदे दुवालसमं अमावासं जोएइ । इति । छाया - तावत् एतेषां खलु पञ्चानां संवत्सराणां द्वितीयाममावास्यां चन्द्रः कस्मिन् देशे युनक्ति ? तावत् यस्मिन् खलु देशे चन्द्रः प्रथमाममावस्यां युनक्ति तस्मात् खलु अमावस्या स्थानात् मण्डलं चतुर्विशेन तेन टित्वा द्वात्रिंगतं भागान् उपादाय, अत्र खलु स चन्द्रः द्वितीयाममावास्यां युनक्ति तावत् एतेषां खलु पञ्चानां संवत्सराणां तृतीयाममावास्यां चन्द्रः कस्मिन् देशे युनक्ति ? ! तावत् यस्मिन् खलु देशे चन्द्रःद्वितीयाममावास्यां युनक्ति तस्मात् अमावस्या स्थानात् मण्डलं चतुर्विशेन शतेन छित्वा द्वात्रिंशतं भागान् उपादाय, अत्र खलु स चन्द्रः तृतीयाममावास्यां युनक्ति तावत एतेषां खलु पञ्चानां संवत्सराणां द्वादशीममावास्यां चन्द्रः कस्मिन् देशे युनक्ति ! तावत् यस्मिन् खलु देशे चन्द्रः तृतीयाममावास्यां युनक्ति तस्मात् खलु अमावास्या स्थानात् मण्डलं चतुर्विशेन शतेन छित्वा अष्टशी भागशते उपादाय अत्र खलु चन्द्रः द्वादशीममावास्यां युनक्ति " इति । व्याख्या सुगमा, नवरम् तृतीयस्या अमावास्याः परतो द्वादशी किलामावास्या नवमी भवतीति द्वात्रिशत् नवभिर्गुण्यते जायेते द्वेगते अष्टाशीत्यधिके ( २८८ ) तत एवोक्तम् ' दोन्नि अट्ठासी भागस' द्वे अष्टाशीत्यधिके भागगते इति शेषं स्पष्टम् ! अथ शेषामावास्य विषयेऽतिदेशमाह–‘एवं खलु' इत्यादि, ' एवं ' एवम् अनेनैव प्रकारेण खलु 'एएणं' एतेन पूर्वोक्तेन ‘उवाएणं’ उपायेन विधिना ‘ताओ ताओ अमावासद्वाणाओ' तस्मात् तस्मात् अमावास्यास्थानात् 'मंडलं चउव्वीसेणं सरणं छित्ता' मण्डलं चतुर्विशेन शतेन छित्त्वा 'दुत्तीसं दुत्तीसं भागे' ५६
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy