________________
चन्द्र प्रज्ञप्तिसूत्रे
४३४
1
मण्डलं 'चउव्वीसेणं सरणं' चतुर्विगेन शतेन चतुर्विंशत्यधिकेन शतेन 'छित्ता' छित्त्वा तद्गतान् 'दुत्तीसं भागे' द्वात्रिंगतं भागान्, द्वत्रिंशत्संख्यकान् भागान् 'उवाइणावित्ता' उपादाय 'एत्थ' अत्र द्वात्रिंशद्भागरूपे देशे 'से चंदे' स चन्द्रः 'दोच्चं पुण्णमासिणि' द्वितीयां पूर्णमासीं 'जोएइ' युनक्ति परिसमापयति । पुनः पृच्छति - 'ता' तावत् 'एएसिं णं' एतेपां खलु पूर्वोदितानां 'पंचहं संवच्छराणं' पश्ञ्चनां सवत्सराणां ‘तच्च पुण्णामासिणि' तृतीयां पौर्णमासीं 'चंदे' चन्द्र: 'कंसि देसंसि' कस्मिन् देशे ‘जोएइ’ युनक्ति परिसमापयति । उत्तरयति - ता तावत् 'जंसि णं देसंसि ' यस्मिन् स्खलु देशे 'चंदे' चन्द्रः 'दोच्चं पुण्णमासिणि' द्वितीयां पौर्णमासीं 'जोएइ' युनक्ति परिसमापयति 'ताओ णं' तस्मात् खल 'पुण्णमा सिणिट्टाणाओ' पौर्णमासीस्थानात् 'मंडल' मण्डलं 'चउव्वीसेणं सरणं' चतुर्विशेन शतेन 'छित्ता' छित्त्वा 'वत्तीसं भागे' द्वात्रिंगत भागान् द्वात्रिंशत्संख्यकान् भागान् 'उवाइणाविचा' उपादय, 'एत्थ णं' अत्र द्वात्रिंशद्वागरूपे देशे 'तच्चं पुण्णमासिणि' तृतीयां पौर्णमासीं 'जोएइ' युनक्ति परिसमापयति । एवमेव चतुर्थी पौर्णमासीत आरभ्य एकादशतम पौर्णमासीपर्यन्तं सूत्राणि स्वयमूहनीयानि । अथ तृतीयामेव पौर्णमासीं लक्षी कृत्य द्वादशी पौर्णमासीविषयं सूत्रमाह - 'ता एएसिणं' इत्यादि । 'ता' तावत् 'एएणं' एतेन प्रकारेण खलु ‘पंचण्डं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'दुवालसमं पुण्णमासिणि' द्वादशीं पौर्णमासीं 'चंदे' चन्द्रः 'कंसि देसंसि' कस्मिन् देशे 'जोएड़' युनक्ति ? | उत्तरमाह - ता तावत् 'जंसि णं देसंसि' यस्मिन् खलु देशे 'चंदे' चन्द्रः ' तच्चं पुण्णमासिणिं' तृतीयां पौणमासी 'जोए ' युनक्ति 'ताओ णं' तस्मात् खलु 'पुण्णमा सिणिट्टाणाओ' पौर्णमासीस्थानात् तृतीय पौर्णमासीं परिसमाप्तिस्थानात् 'मडलं' मण्डलं 'चउच्ची सेणं सएण' चतुर्विंशत्यधिकेन शतेन 'छित्ता' छित्त्वा विभज्य 'दोणि अट्ठासीए भागसप' हे अष्टाशीते भागशते अष्टाशीत्यधिके द्वे भागशते (२८८), अत्र तृतीयस्या. परतः किल द्वादशी पौर्णमासी नवमी भवति, ततो द्वात्रिंशतो भागानां नवभिर्गुणने अष्टाशीत्याधिके द्वे शते भगानां ( २८८) भवत इत्यैतावत्प्रमाणान् भागान् 'उवाइणावित्ता' उपादाय गृहीत्वा 'एत्थ णं' अत्र खलु अष्टाशीत्यधिकशतद्वयभागरूपे देशे 'से चंदे' स चन्द्रः 'दुवालसमं पुण्णमासिणि' हृदशीं पौर्णमासीं 'जोएइ' युनक्ति परिसमापयति । अथा ग्रेऽतिदेशेनाह - ' एवं खलु' इत्यादि 'एवं' एवम् अनेन प्रकारेण खल- निश्चितम् 'एएणं' एतेन पूर्वप्रदर्शितेन 'उवाएणं' उपायेन विधिना 'ताओ ताओ' यां यां पौर्णमासीं यत्र यत्र देशे परिसमापयति तस्यास्तस्याः पौर्णमास्यास्ततोऽनन्तरां पौर्णमासीं तस्मात्तस्मात् 'पुण्णमासिगिट्टाणाओ' पौर्णमासीस्थानात् पाश्चात्य पौर्णमासी परिसर्माप्तिस्थानात् 'मंडल' मण्डलं 'चउन्नीसेणं सरणं' चतुर्विशेन चतुर्वि गत्यधिकेन शतेन 'छित्ता' छित्त्वा परतस्तद्गतान् 'दुत्तीसं २ भागे' द्वात्रिंशतं भागान् 'उवाडणाचित्ता' उपादाय 'तंसि तंसि देसंसि' तस्मिन् तस्मित् देशे 'तं तं पुण्णमासिणि' तां ता पौर्णमासी 'चंदे' चन्द्र: 'जोएड़' युनक्ति - परिसमा
·