________________
चन्द्रशतिप्रकाशिका टीका प्रा १० प्रा. प्रा. २२ सू. ३
सीमाविष्कम्भनिरूपणम् ४२९
खल नक्षत्राणि 'वारस' द्वादश सन्ति, 'तं जहा ' तथथा - ' -'दो उत्तरापोट्ठवया २, हे उत्तराप्रोष्ठपदे २, 'जाव' यावत् ' दो उत्तरासाढा' द्वे उत्तरापाढे १२, अत्र यावत्पदसंग्राह्याणोमानि नक्षत्राणि - 'दो रोहिणी, दो पुणव्वस, दो उत्तर फग्गुणी, दो विसाहा' हे रोहिण्यौ ४, द्वौ पुनर्वम् ६ द्वे उत्तराफाल्गुन्यो, द्वे विशाम्बे १०, इति, हे उत्तरापाढे १२, इति प्रोक्त मेवेति द्वादश । एतानि नक्षत्राणि वार्धक्षेत्राणि, ततः सप्तपष्टि खण्ड कृत्तस्याहोरात्रगम्यस्य क्षेत्रस्य ह्यर्द्रत्वेन तत्सम्बन्धिनश्चन्द्रयोगयोग्याभागाः शतमेकमद्वै च (१००) प्रत्येकं भवन्ति, एतेषां (१००|) त्रिशता गुणने जातानि पञ्चदशाधिकानि त्रीणि सहस्राणि (३०१५ ) इति ॥सूत्र २ || अथाष्टाविशतिनक्षत्राणां प्रात सायमिति क्रमेण चन्द्रेण सह योगकरणं प्रदर्श्यते - 'एएसिणं' इत्यादि ।
मूलम् एएसि णं छप्पण्णाए णक्खत्ता णं किं सया पाओ चंदेण सद्धिं जोयं जोएइ ?? एएसि णं छप्पण्णाए णक्खत्ताणं किं सया सायं चंदेण सद्धिं जोयं जोइ ? । एएसिणं छप्पण्णाए णक्खत्ताणं किं सया दुहओ पविसिय २ चंदेण सद्धिं जोयं जोए ? । ता एएसि णं छप्पण्णाए णखत्ताणं न किंपि तं जं सया पाओ चंदेण सद्धिं जोयं जोएइ, नो सया सायं चंदेण सद्धिं जोयं जोएड, नो सया दुहओ पविसिय २ चंदेण सद्धिं जोयं जोड़, पण्णत्थ दोहिं अभीइहि । ता एएणं दो अभीई । पायंचियश्चोत्तालीसं २ अमावासं जोएंति, नो चेत्र णं पुण्ण मासिणिं ।। सू० ३ ॥
2
छाया - पतेषां खलु पट् पञ्चाशतो नक्षत्राणां किं सदा प्रात. चन्द्रेण सार्द्ध योगं युनक्ति ? । तेषां खलु पट्ट् पञ्चाशती नक्षत्राणां किं सदा सायं चन्द्रेण सर्द्ध योग युनक्ति ? । एतेषां खलु पट्ट् पञ्चाशतो नक्षत्राणां कि सदा द्विधातः प्रविश्य २ चन्द्रेण सार्द्ध योग युनक्ति । तावत् एतेषां खलु पद् पञ्चाशतो नक्षत्राणां न किमपि तत् यत् सदा प्रातः चन्द्रेण सार्द्ध युनगित, नो सदा सायं चन्द्रेण सार्द्ध योगं युनक्ति, नो सदा द्विधातः प्रविश्य २ चन्द्रेण सार्द्ध योग युनक्ति, नान्यत्र द्वाभ्याम भिजियाम् । तावत् एतौ खलु द्दौ अभिजित प्रातरेव २ चतुश्चत्वारिंशां २ अमावास्यां युक्तः 'नैव खलु पूर्णमासीम् ॥ सूत्र ॥३॥ व्याख्या : - गौतमः पृच्छति 'एएसिणं' एतेषां खलु द्विद्वित्वेन स्थितानां 'छप्पण्णाए णक्खत्ताणं' पट् पञ्चागतो नक्षत्राणां मध्ये 'किं' किंनामकं नक्षत्रं यत् 'सया' सदा निरन्तरं 'पाओ' प्रातः प्रभातसमये 'चंदेण सद्धिं जोयं जोएट्' चन्द्रेण सार्द्ध योगं युनक्ति ? | तथा 'एएसि णं' एतेषां खलु 'छप्पण्णाए णक्खत्ताणं' पट्पञ्चाशतो नक्षत्राणां मध्ये 'किं' कि नामकं नक्षत्रं यत् 'सया' सदा ' सायं' सायं सन्ध्याकाले 'चंदेण सद्धिं जोयं जोए ' चन्द्रेण सार्धं योगं युनक्ति : तथा 'एएसिणं छप्पण्णाए णक्खत्ताणं' एतेषां खलु षट्पञ्चा शतो नक्षत्राणां मध्ये 'कि' किं नामकं नक्षत्रं यत् 'सया' सदा 'दुहओ' द्विधातः प्रातः सायं