SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ કારત चन्द्रप्रज्ञप्तिसूत्रे v 'गतो नक्षत्राणां मध्ये 'तत्थ' तत्र 'जे ते णक्खत्ता' यानि तानि नक्षत्राणि सन्ति 'जेसि णं' येषां 'खल 'छसया तीसा' पट्शतानि त्रिगानि त्रिंशदधिकानि पट् शतानि 'सत्तद्विभागती सहभागाणं' सप्तपष्टिभागत्रिंशद्भागानां 'सीमाविक्खभो' सीमाविष्कम्भः प्रोक्तः तेषां मध्ये 'ते णं दो' तौ द्दौ अभिजितौ ते द्वे अभिजिन्नक्षत्रे स्तः । तत् कथमित्याह इह एकैकस्याभिजितो नक्षत्र - स्य सप्तर्पष्ट खण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सम्वन्धिन एकविंशतिर्भागाश्चन्द्रयोगयोग्यः सन्ति एकैकस्मिभागे त्रिशद्भाग परिकल्पनादेकविंगतिस्त्रिगता गुण्यते, जातानि पट् शतानि त्रिंशदधिकानि (६३० | तथा - ' तत्थ' तत्र अष्टाविंशतिनक्षत्रेषु मध्ये 'जे ते णक्खत्ता' यानि तानि नक्षत्राणि सन्ति 'जेसि णं' येषां खल 'सहस्सं पंचुत्तरं सहस्रं पश्चोत्तरं पञ्चाधिकमेकं सहस्रं ( १००५) 'सत्तहि भागती सहभागाणं' सप्तपष्टिभाग त्रिंशद्वागानां 'सीमाविवखभो' सीमाविष्कम्भोऽस्ति “ते णं' तानि खलु 'वासर' द्वादश 'तं जहा ' तद्यथा - तानि यथा - ' - 'दो सयभिसया' द्वौ शतभिपजी 'जाव' यावत् 'दो जेट्ठा' ' द्वे ज्येष्ठे । अत्र यावत्पदेन 'दो भरपीओ, दो अदाओ, दो अस्सेसाओ, दो साईओ' द्वे भरण्यौ, द्वे आहे द्वे अलेपे, द्वे स्वाती, इत्येषां संग्रहः । एतेषां हृदशानामपि नक्षत्राणामर्द्धक्षेत्रत्वात् प्रत्येकं सप्तषष्टि खण्डी - कृतस्याहोरात्रगम्यस्य क्षेत्रस्य सम्वन्धिनः सार्द्धात्रयस्त्रिंशद्भागाः, (३३॥ ) चन्द्रयोगयोग्याः, त्रिशता गुण्यन्ते जातं पञ्चोत्तरं सहस्रम् (२००५) तथा 'तस्थ' तत्र तेषु अष्टाविंशति नक्षत्रेषु 'जे ते णक्खत्ता' यानि तानि नक्षत्राणि सन्ति 'जेसि णं' येषां खलु 'दो सहस्सा दसुत्तरा' - द्वे सहने दशोत्तर दशाधिकसहस्रद्वयम् (२०१०) 'सत्तद्विभागती सहभागाणं' सप्तपष्टि - भाग त्रिगद्भाभागाना 'सीमाचिक्खभो' सीमाविष्कम्भो भवति 'तेणं तीसं' तानि खलु त्रिंशत्, 'तं जहा ' तद्यथा 'दो सवण ' द्वौ श्रवणी, 'जाव' यावत् 'दो पुव्वासाठा' द्वे पूर्वापाढे, यावत्पदसग्राह्याणि नक्षत्राणि - 'दो निद्रा' 'दो पुव्वा मढवया दो रेवई, दो अस्सिणी, दो कत्तिया, दो मिगसिरा' दो पुस्सा, दो मघा, दो पुव्त्राफग्गुणीओ, दो हत्था, दो चित्ता, दो अणुराहा, दो मूला' इति, त्रिजन्नक्षत्राणि यथा - द्वौ श्रवणी २, द्वे घनिष्ठ ४, द्वे पूर्वाभाद्रपदे ६, हे रेवत्यौ, 'द्दे अश्विन्यौ १०, द्वे कृत्तिके १२, द्वे मृगशिरसी १४, ही पुण्यौ १६, द्वे मधे १८, हे पूर्वा फाल्गुन्यौ २०, हो हस्तौ २२, द्वे चित्रे २४ हे अनुराधे २६, हे मूले २८ द्वे पूर्वापाढे ३० इति एतानि त्रिगन्नक्षत्राणि ममक्षेत्राणि, तत एषां सप्तर्पष्ट खण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सम्ब न्धिन परिपूर्णा सप्तपरिभागाः (६७) प्रत्येक चन्द्रयोगयोग्याः तेन सप्तपष्टिखिगता गुण्यते, जाते यथोक्ते दशोत्तर हूं सहस्रे (२०१०) । तथा - 'तत्थ' तत्राष्टाविंशतिनक्षत्रेषु 'जे ते णक्खत्ता' यानि तानि नक्षत्राणि सन्ति 'जेसि णं' येषां खलु प्रत्येकं 'तिष्णिसहस्सा पण्णर मुत्तरा' त्रीणि सहस्राणि पंचदशोत्तराणि - पञ्चदशाधिकं सहस्रत्रयम् (३०१५) 'सत्तट्टिभागती सहभागाणं' मतष्टिभागािद्भागानां 'सीमाविवखभो' सीमाविष्कम्मो भवति 'ते णं' तानि
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy