________________
चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा० प्रा. २२ सू. २ सीमाविष्कम्भनिरूपणम् ४२७ च पभिर्गुण्यते, जातानि व्युत्तराणि षट् शतानि (६०३) । अभिजिन्नक्षत्रस्यैकविंशतिः सप्तषष्टिभागा इति सर्वसंकलनया जातानि हिंशदुत्तराणि अष्टादशशतानि (१८३० । एतावद्भागपरिमितमेंकमर्द्ध,ण्डलं भवति, एवं द्वितीयमर्द्धमण्डलमपि एतावद्भागपरिमितमेवेति द्वयोस्त्रिंशदधिकाष्टादशशतयोर्मेलने जातानि षष्टयधिकानि पशिच्छतानि (३६ ६०) एकैकस्मिन् अहोरात्रे किल त्रिंशन्मुहर्ता भवन्तीति प्रत्येकमेतेपु पट्यधिकपट्त्रिंशच्छत संख्यकेपु भागेषु (३६६०) त्रिंशद्भागकल्पनायां त्रिंशता गुण्यन्ने जातमष्टानतिशताधिकमेकं शतसहस्रम् (१०९८००)। तत इत्थं मण्डलस्य भागान् परिकल्प्येव भगवान् प्रतिवचनं ददाति-'ता एएसिणं' इत्यादि । 'ता' तावत् 'एएसिणं' एतेषां खलु 'छप्पण्णाए णवखत्ताणं' पटू पञ्चाशतो नक्षत्राणा मध्ये 'अत्थि णक्खता' सन्ति कानिचिन्नक्षत्रानि 'जेसि णं' एपा र ल 'छ सया तीसा' पट्शतानि त्रिंशानि, त्रिंशदधिकानि पढ्शतानि (६३०) 'सत्तट्ठिभागतीसइभागाणं' सप्तपष्टिभागत्रिंशद्भागानां 'सीमाविक्खंमो' सीमाविष्कम्भः सीमाविस्तारोऽस्तीति । 'अत्थि णक्खत्ता' सन्ति कानिचिन्नक्षत्राणि येषां खलु 'सहस्सं पंचुत्तरं सहस्र पञ्चोत्तरं पञ्चाधिकमेकं सहस्रं (१००५) 'सत्तद्विभागतीसइभागाणं' सप्तपष्टिभागत्रिंशद्भागानां 'सीमाविक्खंभो' सीमाविष्कम्भः । 'अत्थिणक्खत्ता' सन्ति कानिचिन्नक्षत्राणि 'जेसि णं' येषां खलु 'दो सहस्सा दमुत्तरा' द्वे सहने दशोत्तरे दशाधिक सहस्रद्वयं (२०१०) सत्तद्विभागतीसइभागाणं' सप्तपष्टिभागत्रिंशद्भागानां 'सीमाविक्खंभो' सीमाविष्कम्भः । 'अत्यि णक्खत्ता सन्ति कानिचिन्नक्षत्राणि 'जेसिणं' येषां खल 'तिसहस्सं पंचदमुत्तरं त्रिसहस्रं पञ्चदशोत्तरं पञ्चदशाधिकं सहस्रत्रयं (१०१५) 'सत्तद्रिभागतीसहभागाणं' सप्तष्टि भागत्रिंशदागानां 'सीमाविक्खंभो' सीमाविष्कम्भः एवं भगवता प्रोक्ते केपां नक्षत्राणां कियत्परिमितः सीमाविष्कम्भः १ इति गौतमः पृच्छति-'ता एएसि णं' इत्यादि, 'ता' तावत् 'एएसि णं' एतेषां खल 'छप्पण्णाए णक्खत्ताणं' पट् पञ्चाशतो नक्षत्राणां मध्ये 'कयरे णक्खत्ता' कतराणि नक्षत्राणि कानि नक्षत्राणि एतादृशानि 'जेसि णं' येपां खलु नक्षत्राणां 'छ सयातीसा' पट्शतानि त्रिंशानि त्रिंशदधिकानि पट्शतानि सप्तपष्टिभागत्रिंशद्भागानां सीमा विष्कम्भः प्रोक्त. १ 'तं व उच्चारेयव्वं तदेव उच्चारयितव्य पूर्वोक्तमेव सर्व प्रश्नरूपेण सूत्रमत्रवाच्यम् कियत्पर्यन्त मित्याह-'जाव' इत्यादि यावत् 'ता एएसि णं' तावत् एतेषां खलु 'छप्पण्णाए णवखत्ताणं' षट्पञ्चाशतो नक्षत्राणां मध्ये 'कयरे णक्खत्ता' कतराणि नक्षत्राणि कानि नक्षत्राणि एतादृशानि सन्ति 'जेसि णं' येपां खलु नक्षत्राणां 'तिसहस्सं पंचदसत्तर त्रिसह पञ्चदशोत्तरं (३०१५) 'सत्तट्ठिभागतीसइभागाणं' सप्तषष्टिभागत्रिंशद्भागानां 'सीमावक्खिंभो' सीमाविष्कम्भः प्रोक्तः ? एवं गौतमेन पृष्टे भगवान् 'तत्प्रश्नान् समाधत्ते 'ता एएसिणं' इत्यादि, 'ता' तावत् ‘एएसिणं' एतेषां खलु 'छप्पण्णाए णक्खत्ताणं' षट्पञ्चा