SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ wwwwww चन्द्रप्रज्ञप्तिसूत्रे योगं युञ्जन्ति ?, कनराणि नक्षत्राणि खलु त्रिंशन्मुहूर्तान् चन्द्रेण साधं योग गुञ्जन्ति ?, कतराणि नक्षत्राणि यानि खलु पञ्चचत्वारिंशन्मुहर्त्तान् चन्द्रेण साधं योगं युञ्जन्ति ?, तावत् एतेषां खलु पट्पञ्चशतो नक्षत्राणां, तत्र यानि तानि नक्षत्राणि यानि खलु नव मुहर्तान् सप्तविंशति च सप्तपष्टिभागान् मुहूर्तस्य चन्द्रेण साधं योगं युन्ति तौ खलु ही अभिजितौ । तत्र यानि तानि नक्षत्राणि यानि खलु पञ्चदश मुहर्तान् चन्द्रेण सार्घ योग युञ्जन्ति तानि खलु द्वादश, तद्यथा-टो · शतभिषजौ २, हे भरण्यौ ४, हे आढ़े ६, ढे अश्लेपे, हे स्वाती १०, हे ज्येष्ठे १२ । तत्र यानि खलु त्रिंशन्मुहूर्तान् चन्द्रेण सार्ध योगं युञ्जन्ति तानि खलु त्रिंशत्, तद्यथा-दौ श्रवणौ २, हे धनिष्ठे ४, हे पूर्वाभाद्रपदे ६, द्वे रेवत्यो ८ द्वे अश्विन्यौ १०, द्वे कृत्तिके १२ टे संस्थाने (मृगशिरसो) १४, द्वौ पुप्यो १६, द्वे मये १०, हे पूर्वाफाल्गुन्यो २०, द्वौ हस्ती २२, हे चित्रे २४, द्वे अनुराधे २६, हौ मूलौ २३, हे पूर्वापाढे ३० । तत्र यानि तानि नक्षत्राणि यानि खलु पञ्चचत्वारिं शन्मुहान चन्द्रेण साधं योगं युन्ति तानि खलु द्वादश, तद्यथा-वे उत्तराप्रोष्ठपदे २ द्वे रोहिण्यो ४, द्वौ पुनर्वसू ६, ३ उत्तराफाल्गुन्यौ ८, हे विशाखे १०, हे उत्तरापाढे १२, तावत् एतेषां खलु पट् पञ्चाशतो नक्षत्राणां सन्ति नक्षत्राणि यानि खलु चतुरोऽहो रात्रान् पट् च मुहर्त्तान् सूर्येण साध योग युञ्जन्ति । सन्ति नक्षत्राणि यानि खलु षइ अ होरात्रान् एकविशतिं च मुहान् सूर्येण सार्ध योग युञ्जन्ति । सन्ति नक्षत्राणि यानि खलु त्रयोदशाहोरात्रान् द्वादश च मुहर्तान् सूर्येण साधं योगं युञ्जन्ति । सन्ति नक्षत्राणि यानि खलु विशतिमहोरात्रान् बीन् मुहर्तान् सूर्येण साध योग युञ्जन्ति । एतेपां खलु पट् पञ्चाशतो नक्षत्राणां कतराणि नक्षत्राणि यानि खलु तदेव उच्चारयितव्यम् । तावत् पतेषां खलु पद पञ्चाशतो नक्षत्राणां तत्र यानि तानि नक्षत्राणि यानि खलु चतुरोऽहोरात्रान् पट् च मुहर्नान् सूर्येण साधं योग युञ्जन्ति तानि खलु द्वो अभिजिती । तत्र तानि नक्षत्राणि यानि खलु पड् अहोरात्रान् पविशनि च मुहर्तान् सूर्येण साधं योग गुञ्जन्ति तानि खलु द्वादश, तद्यथा-ठी शतभिपजौ २, द्वे भरण्यौ ४ । आडै ६, द्वे अश्लेपे ८, 8 स्वातो १०, हे ज्येप्ठे १२, । तत्र यानि तानि नक्षत्राणि यानि खलु त्रयोदशाहोरात्रान् द्वादश च मुहनान् सूर्येण मार्ध योगं युञ्जन्ति, नानि वलु त्रिंशत्, तद्यथा-वे श्रवणे २, यावत् में पूर्वापाढे ३०, । नत्र यानि तानि नक्षत्राणि यानि खलु विंशतिमहोरात्रान् त्रीन च मुहतान् सूर्यण साधं योगं गुञ्जन्ति तानि खलु द्वादश, तद्यथा- हे उत्तरामोष्ठपदे २, यावत् उत्तरापाढे १२, ॥ सूत्र -१॥ व्याख्या 'ता कहते नक्खत्तविचए' इति 'ता तावत् कह' कथं 'ते' त्वया 'नक्वत्तविचए' नक्षत्रविचयः नक्षत्राणां विचय तदर्थनिर्णयनम् स्वरूपनिर्णय इत्यर्थः नक्षत्रविचयः, उचान्यत्र - "आप्तवचनं प्रवचनं ज्ञान्या विचयस्तदर्थनिर्णयनम् ।" इति तथाहिनक्षत्राणां स्वरूपनिर्णय त्वया केन प्रकारेण 'आहिए' आख्यात• ? 'ति वएज्जा' इति वदेत् दनि एतद्विषय है भगवान् वदतु कथयतु । इति गौतमेन पृष्टे भगवानाह---'ता अयं णं इत्यादि, 'ना' नावत् 'अयं णं' अय खल प्रसिदः 'जंबुढीवे दीवे' जम्बूद्वीपो द्वीपःमध्यजम्बू द्वीप सर्वद्वीपममुद्राणा मर्वाभ्यन्तर. सर्वक्षुल्लक इत्यादि विशेषणविशिष्टः लक्षयोजनपरिमित आया
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy