________________
मन्द्रप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. २२ सू. १.
नक्षत्रस्वरूपनिरूपणम् ४२१ दो महा, दो पुत्राफरगुणी, दो हत्था, दो चित्ता, दो अणुराहा दो मूला दो पुव्वासांढा | तत्थ जेते णक्खत्ता जेणं पणयालीसं मुहुत्ते चंदेण सद्धिं जोयं जोएंति ते णं वारस, तं जहा- दो उत्तरापोट्ठवया, दो रोहिणी, दो पुणव्वसू दो उत्तराफग्गुणी दो विसाहा, दो उत्तरासाढा । ता एएसिणं छप्पण्णाए णक्खत्ता णं अस्थि णक्खत्ता जेणं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरिएण सद्धिं जोयं जोएंति । अस्थि णक्खत्ता जेणं छ अहोरते एक्कवीस व मुहुत्ते सरिएण सद्धिं जोयं जोएंति । अस्थि णक्खत्ता जे णं तेरस अहोरते दुवालमय मुहुत्ते सूरिएण सद्धिं जोयं जोएंति । अस्थि नक्खत्ता जे णं वीस अहोरत्ते तिन्नि य मुहुत्ते सूरिणमद्धिं जोयं जाएंति ता एएसि णं छप्पणाए णक्खत्ताणं कयरे णक्खत्ता जे णं तं चेत्र उच्चारेयव्वं । ता एएसिणं छप्पण्णाए णक्खत्ताणं तत्थ जे ते णक्खत्ता जेणं चत्तारि अहारते छच्च मुहुत्ते सरिएण सद्धिं जोयं जोएंति ते णं दो अभिई । तत्थ जेते क्खना जेण छ अहोरत्ते एक्कवीसं च मुहुत्ते सरिएण सद्धिं जायं जोएंति तेणं वारस तं जहा- दो मयभिसया, दो भरणी, दो अहा, दो अस्सेसा, दो साई, दो जेहा | तत्थ जे ते गत्ता जेणं तेरस अडोहत्ते वारस य मुहुत्ते सूरिएण सद्धि जोयं जोएति तेणं तीसं, तं जहा- दो सवणा, जाव दो पुव्वासाढा । तत्थ जे ते णक्खत्ता जेण वीसं अहोर तिष्णिय मुहुत्ते सूरिएण सद्धिं जोयं जोएंति तेणं वारस, तं जहा - दो उत्तरापोडवया जाव दो उत्तरासाठा | सूत्र - १॥
छाया -- तावत् कथं ते नक्षत्रवित्रयः आख्यातः इति वदेत् तावत् अयं खलु जम्बूद्वीपो द्वीपः यावत् परिक्षेपेण प्रश्नप्तः तावत् जम्बुद्वीपे खलु द्वीपे द्वौ चन्द्रौ प्राभासतां वा प्रभासेते वा प्रभासिष्येते १ । द्वौ सूर्यो अतापयतां वा तापयतो वा, तापयिष्यतो वा । पञ्चाशत् नक्षत्राणि योगमयुञ्जन् वा युञ्जन्तिवा, योक्ष्यन्ति वा तद्यथा - द्वौ अभिजितौ ३, श्रवण, धनिष्ठे ६, हे शतभिषजौ ८, हे पूर्वाप्रोष्ठपदे १०, द्वे उत्तराप्रोष्ठपदे १२. है.
१४ द्वे अश्विन्यौ १६, हे भरण्यौ १८, द्वे कृत्तिके २० द्वे रोहिण्यौ २२, द्वे संस्थाने (मृगशिरसी) २४; द्वे आर्द्र २६, डौ पुनर्वसू २८, द्वौ पुण्यौ ३० द्वे अश्लेषे ३२, द्वे मधे ३४, द्वे पूर्वाफाल्गुन्बी ३६, द्वे. उत्तराफाल्गुन्यौ ३८ द्वौ हस्तौं ४० द्वे चित्रे ४२, द्वे स्वाती ४४, द्वे विशाखे ४६, द्वौ अनुराधे ४८, द्वे ज्येष्ठे ५०, द्वौ भूलौ ५२, हे पूर्वाषाढे ५४ द्वे उत्तराषाढे ५६ | तावत् पतेषां खलु पट्ट्पञ्चाशतो नक्षत्राणां सन्ति नक्षत्राणि यानि खलु नव मुहूर्तान् सप्तविशति च सप्तपष्ठिभागान् मुहर्त्तस्य चन्द्रेण सार्धं योगं युञ्जन्ति । सन्ति नक्षत्राणि यानि खलु पञ्चदश मुहर्त्तान् चन्द्रेण सार्धं योग युञ्जन्ति । सन्ति नक्षत्राणि यानि खलु त्रिंशन्मुहूर्त्तान् चन्द्रेण सार्ध योगं युञ्जन्ति । सन्ति नक्षत्राणि यानि खलु पञ्चत्वारिंशन्मुहर्त्तान् चन्द्रेण सार्धं योगं युञ्जन्ति । तावत् एतेषां खलु षट् पञ्चाशतो नक्षत्राणां कतराणि नक्षत्राणि यानि खलु नव मुहूर्त्तान् सप्तविंशतिं च सप्तषष्टिभागान् मुहूर्तस्य चन्द्रेण सार्धं योगं युञ्जन्ति ?, कतराणि नक्षत्राणि यानि खलु पञ्चदश मुहूर्त्तान् चन्द्रेण सार्धं -