SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ चन्द्रातिप्रकाशिका टीका प्रा.१० प्रा० प्रा. २० सू. ४ प्रमाणसंवत्सर निरूपणम् ४०७ रात्रिन्दिवस्य एक्पञ्चाशत् सप्तषष्टि भागा (३२७५१ ) तत्र सप्तविंशत्यधिकानां त्रयाणां शतानां ६७ द्वादशभिर्भागे हृते लब्धाः सप्तविंशतिरहोरात्राः तिष्ठन्ति शेषास्त्रयः, एते च सप्तषष्टि भागानयनार्थं सप्तषष्ट्या गुण्यन्ते, जाते एकोत्तरे द्वे शते (२०१) एषु च ये उपरितना एकपञ्चाशत् सप्तषष्टि भागास्ते प्रक्षिप्यन्ते, जाते द्विपञ्चाशदधिके द्वे शते (२५२) एषां द्वादशभिर्भागे हुते लब्धा एक विंशतिः सप्तषष्टि भागा (२७२१) एतावत्परिमितो नक्षत्रमासो भवति ४ । ६७ अथ पञ्चमस्याभिवर्द्धितसंवत्सरस्य परिमाणं त्र्यशीत्यधिकानि त्रीणि शतानि रात्रिन्दि - वानाम्, एकस्य च रात्रिन्दिवस्य चतुश्चत्वारिंशद् द्वापष्टिभागाः ( ३८३ ४४ ) एतावत्परिमा६२ णोऽभिर्द्धितसवत्सरः । तत्र त्र्यशीत्यधिकानां त्रयाणां शतानां द्वादशभिर्भागो हरणीयः हृते च भागे लब्धा एकत्रिंशद् अहोरात्राः, तिष्ठिन्ति शेषा एकादशाहोरात्राः, ते च चतुर्विशंत्युत्तरशतभागकरणार्थं चतुर्वि शत्युत्तरशतेन (१२४) गुण्यन्ते जातानि चतुष्चष्ट्य - धिकानि त्रयोदशशतानि (१३६४), ततो ये चोपरितनाश्चतुश्चत्वारिंशद् द्वाषष्टिभागास्तेऽपि चतुर्विंशत्युत्तरशत भागकरणार्थं द्वाभ्यां गुण्यन्ते, जाताऽष्टाशीतिः इयंमनन्तरराशौ प्रक्षिप्यते, जातानि द्विपञ्चाशदधिकानि चतुर्दश शतानि (१४५२), एषां द्वादशभिर्भागे हृते लब्धमेकविंशत्युत्तरं शतम् (१२१) इति एकविंशत्युत्तरशतं चतुर्विंशत्युत्तरशत भागाः (३१- १२४) एतावत्परिमितोऽभिवर्द्धितमासो भवति । स. १ आदित्यमासस्य २ कर्ममासस्य ३ चन्द्रमास्य ४ 7 आदित्यादि मासाहोरात्र कोष्ठकम् मास नाम नक्षत्रमासस्य ५ | अभिवर्धितमासाहोरात्रप्रमाणम् मासाहोरात्रसंख्या ( ) सार्ध त्रिंशदिनानि (३०|) परिपूर्णा त्रिंशदहोरात्राः (३०) एकोनत्रिंशदहोरात्राः (२९-३२ द्वात्रिंशदद्वाषष्टि भागाः ६२ सप्तविंशतिरहोरात्राः (२७–२१ एकविंगति. सप्तषष्टिभागाः ६७ एकत्रिंशदहोरात्राः एकविंश (३१ - १२१ त्युत्तरशतं चतुर्विंशत्युत्तर १२४ शतभागाः 127
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy