________________
४०६
चन्द्रप्राप्तिसूत्रे . त्रीणि अहोरात्रशतानि सप्तविंशत्यधिकानि च भवन्ति नाक्षत्रः । एक पञ्चाशद् भागा सप्तपष्टिकृतेन छेदेन (३२७५१७ ॥३॥ . त्रीणि अहोरात्रशतानि त्र्यशीत्यधिक्रानि (अहोरात्राणां) चैव भवति अभिवद्धितः । (संवत्सरः) चतुश्चत्वारिंशद् भागा द्वापष्टिकृतेन छेदेन (३८३४) ॥४॥ इति ।
-
सख्या
m
३५
पञ्च संवत्सराहोरात्र कोष्टकम् संवत्सरनामानि
अहोरात्र संख्या | भागाः आदित्यसवत्सरः
३६६ कर्मसंवत्सरः
३६० ] x चन्द्रसवत्सरः
१२/६२ नक्षत्रसंवत्सरः
३२७. ५१/६७.. | ५ | अभिवर्धितसंवत्सरः
___ ३८३ | ४१/६२) .. प्रत्येक संवत्रस्याहोरात्रपरिमाणमग्रे वक्ष्यति, प्रस्तावादिहाप्युक्तम् | अथ संवत्सराहोरात्र प्रमाणान्मासाहोरात्रसंख्या कति भवतीति प्रदर्श्यते-तथाहि सूर्यसंवत्सरः, पद षष्टयधिक शतत्रयाहोरात्रपरिमितो (३६६) भवति, द्वादशभिश्च मासरेकः संवत्सरो भवति, तत्र पट्पष्टयधिकानां त्रयाणां शताना द्वादशभिर्भागो न हियते ततोऽर्धं क्रियते ततोलब्धमेकस्य दिवसस्यार्ध मित्येतावत्परिमाणः सार्धत्रिंशदहोरात्ररूपः सूर्यमासः (३०॥ १। द्वितीयस्य कर्मसंवत्सरस्य पष्टयधिकानि त्रीणि शतानि रात्रिन्दिवानां (३६०) भवन्ति, तेषां द्वादशभिर्भागे हृते लब्धास्त्रिंशदहोरात्राः (३०), इत्येतत्परिमाणं कर्ममासस्य भवति २। तृतीयस्य चान्द्रसंवत्सरस्य परिमाण चतुष्पञ्चाशदधिकानि त्रीणि शतानि रात्रिन्दिवानाम् ,, एकस्याहोरात्रस्य च द्वादश द्वापष्टि भागाः, तत्र चतुष्पञ्चाशदधिकानां त्रयाणां शतानां द्वादशभिर्भागो हियते, हते च भागे लब्धा एकोनत्रिंशदहोरात्राः, तिप्टन्ति शेषा ,पडहोरात्राः, एते च द्वापष्टि भागकरणार्थं द्वापष्टया गुण्यन्ते, जातानि द्विसप्तत्यधिकानि त्रीणि शतानि (३७२), एतेषु ये उपरितना द्वादश द्वापष्टि भागाः स्थितास्ते प्रक्षिप्यन्ते, जातानि चतुरशीत्यधिकानि त्रीणि शतानि (३८४) एषां द्वादशभिभर्भागे हृते लब्धा द्वात्रिशद् द्वापष्टि भागाः (२९३२) एतावत्परिमाणश्चन्द्रमासः ३ । चतुर्थस्य नक्षत्रसंत्सरस्य परिमाणं सप्तविंशत्यविक्रानि त्रीणि शतानि रात्रिन्दिवानाम्, तथा एकस्य च