________________
चन्द्रनप्तिप्रकाशिका टीका प्रा.१० प्रा०प्रा.२० सू३ द्वितीययुगसंवत्सरनिरूपणम् ४०१ पर्वाणि समापयतीति । एवमेव करणवशात् युगस्योत्तरार्धेऽपि द्वाषष्टि पर्वसु सूर्यनक्षत्राणि स्वयमूहनीयानीति ।
युगस्य चरमदिवसे किं पर्व कियत्सु मुहूर्तेषु गतेषु समाप्तिमेतीत्येतद्विपयारितनः गाथा अत्र प्रदर्श्यन्ते
"चउहि हियम्मि पव्वे, एक्को सेसम्मि होइ कलिओगो । वेसु य दावरजुम्मो, तिसु तेया चउसु कडजुम्मो ॥१॥ . कलिओगे तेणउई, पक्खेवो दावरम्मि वावट्ठी । तेओए एक्कतीसा, कडजुम्मे नत्थि पक्खेवो ॥२॥ सेसद्ध तीस गुणे, पावट्ठो भइयंमि जं लद्धं । जाणे तइसु मुहुत्तेसु, अहोरत्तस्स तं पव्वं ॥३॥ छाया-चतुर्भिहते (भक्ते) पर्वणि, एकस्मिन् शेपे भवति कल्योजः । ।
द्वयोश्च द्वापरयुग्मः, त्रिपु त्रेतौजः चतुर्यु कृतयुग्मः ॥१॥ कल्योजे त्रिनवतिः प्रक्षेपो द्वापरे द्वाषष्टिः । वेतौजे एकत्रिंशत्, कृतयुग्मे नास्ति प्रक्षेपः ॥२॥ शेषार्धे त्रिंशद्गुणिते द्वापष्टि भाजिते यल्लब्धम् ।
जानीयात् तावत्केपु मुहूर्ते अहोरात्रस्य तत् पर्व ॥३॥ इति एतासां व्याख्या-'चउहि' इत्यादि, 'पन्वे' पर्वणि पर्वराशौ 'चउहिं हियमि' चतुभिं र्भागे हते ' सति 'एक्के सेसंमि' एकस्मिन् शेषे सति यद्येकः शेषोऽवतिष्ठते तदा सः 'होइ कलिओगो' भवति कल्योजः कल्योजो भवति, 'वेसु य दावरजुम्मो' द्वयोश्च शेषयोपरयुग्मः, 'तिमु तेया' त्रिपु शेषेषु त्रेतौज', 'चउसु कडजुम्मो' चतुषु शेषेषु च कृतयुग्मो भवतीति ॥१॥ अर्थतेषु प्रक्षेपराशिमाह-'कलिओगे' इत्यादि कलि
ओगे' कल्योजे कल्योजराशौ 'तेणउई त्रिनवतिः ‘पक्खेवो' प्रक्षेपः प्रक्षेपणीयो राशिः, 'दावरम्मि बावट्ठी' द्वापरे द्वापरराशौ द्वापष्टिः द्वाषष्टिराशिः प्रक्षेपणीयो भवति, 'तेऊएएक्कतीसा' त्रेतौजे एकत्रिंशत् , 'कडजुम्मे नत्थि पक्खेवो' कृतयुग्मे न कोऽपि प्रक्षेपः प्रक्षेपणीयो राशिनं भवतीति ॥२॥ एवं प्रक्षेपे कृते तेषां प्रक्षिप्तप्रक्षेपाणां पर्वराशीनां चतुर्विशत्यधिकेन पर्वशतेन (१२४) भागो हियते, भागे हृते यच्छेषं तस्य किं कर्त्तव्यमिति तद्विधिमाह'सेसद्धे' इत्यादि, 'सेसद्धे' शेषाधैं शेषस्य भागावशिष्टस्यार्धं क्रियते, तस्मिन् 'तीसगुणे' त्रिंशद्गुणिते त्रिशता गुणनं क्रियते, ततस्तस्य 'वावट्ठीभाइए' द्वाषष्टि भाजिते द्वाषष्टया भागेहृते सति 'जं लद्धं यलब्धं यो राशिर्लब्धः, 'तइस मुहुत्तेसु' तावत्केषु मुहूर्वेषु भागलब्धराशि