________________
४००
चन्द्रप्रनप्तिसूत्रे
वृद्धि देवतोपलक्षिता उत्तरभाद्रपदाः १६, सप्तदशस्यापि उत्तर भाद्रपदा १७, अष्टादशस्य पुण्यः-पुण्य देवतोपलक्षिता रेवती १८, एकोनविंशतितमस्याश्व-अश्वदेवतोपलक्षिता अश्विनी १९, 'छवकं च कत्तिायाई' पट्कं च कृत्तिकाटिकमिति कृतिकात आरभ्य पुष्यपर्यन्तानि नक्षत्राणि क्रमेण पण्णां पर्वणाम्, तथाहि
विंशतितमस्य कृत्तिका २०, एकविंशतितमस्य रोहिणी २१, द्वाविंशतितमस्य मृगशिरः २२, त्रयोविंशतितमस्य आर्द्रा २३, चतुर्विंशतितमस्य पुनर्वसुः २४, पञ्चविंशतितमस्य पुष्यः २५, पड्विंशतितमस्य पितृदेवतोपलक्षिता मघा २६, सप्तविंशतितमस्य भग'-भगदेवतोपलक्षिताः पूर्वफाल्गुन्यः २७, 'अज्जमदुर्ग' अर्यमट्टिकमिति अष्टाविंशतितमस्य २८, एकोनत्रिंशत्तमस्य २९, च द्वयोरपि 'अज्जम' इनि अर्थमा-अर्यमदेवतोपलक्षिता उत्तराफाल्गुन्यः २८-२९ त्रिंशत्तमस्य चित्रा ३०, एकत्रिंशत्तमस्य वायुः-वायुदेवतोपलक्षिता स्वातिः ३०, द्वात्रिंशत्तमस्य विशाखा ३२, त्रयस्त्रिंशत्तमस्यानुराधा ३३, चतुस्त्रिंशत्तमस्य ज्येष्ठा ३४ पञ्चत्रिं शत्तमस्य पुनरायु:-आयुर्देवतोपलक्षिताः पूर्वापाढाः ३५, 'वीसुदुर्ग' इति विवद्विकं विष्वग् योनक्षत्रयोः तथाहि पत्रिंशत्तमस्य विश्वग्देवतोपलक्षिता उत्तरापाढाः ३६, सप्तत्रिंशत्तमस्यापि उत्तराषाढाः ३७, अष्टत्रिंगत्तमस्य श्रवणः ३८, एकोनचत्वारिंशत्तमस्य धनिष्ठा ३९, चत्वारिंशत्तमस्याजः-अजदेवतोपलक्षिताः पूर्वभाद्रपदाः ४०, एकचत्वारिंशत्तमस्याभिवृद्धिः'अभिवुडदिदगं' अभिवृद्धियोरिति अभिवृद्धिदेवतोपलक्षिता उत्तरभाद्रपदाः ४१, द्विचत्वारिंशत्तमस्याप्युत्तरभाद्रपदा, ४२, त्रिचत्वरिंशत्तमस्याश्वः अश्वदेवतोपलक्षिता अश्विनी ४३, चतुश्चत्वारिशत्तमस्य यम-यमदेवतोपलक्षिता भरणी ४४, पञ्चचत्वारिंशत्तमस्य बहुला-बहुलदेवतोपलक्षिताः कृत्तिका ४५, पट् चत्वारिंशत्तमस्य रोहिणी ४६, सप्तचत्वारिशत्तमस्य सोमः-सोमदेवतोपलक्षितं मृगशिरः ४७, 'अदिइदुर्ग' अदिति द्विकम्, इति-अष्टचत्वारिंशत्तमस्य एकोन पञ्चाशत्तमस्य चादितिः-अदिति देवतोपलक्षितं पुनर्वसुनक्षत्रम् ४८-४९, पञ्चाशत्तमस्य पुष्यः ५०, एकपञ्चाशत्तमस्य पिता-पितृदेवतोपलभिताः मधा ५१, द्विपञ्चशत्तमस्य भगः-भगदेवतोपलक्षिताः पूर्वफाल्गुन्यः ५२, त्रिपञ्चाशत्तशस्यार्यम-अर्यमदेवतोपलक्षिता · उत्तरफाल्गुन्य ५३, चतुष्पञ्चाशत्तमस्य हस्तः ५४, अतोऽग्रे 'चित्ता य जिवज्जा अभिई अंताणि अट्ठरिक्खाणि' चित्रा चेति चित्रादीनि अभिजित्पर्यन्तानि ज्येष्ठारहितानि अप्टनक्षत्राणि क्रमेण वक्तव्यानि, तथाहि-पञ्चपञ्चागत्तमस्य चित्रा ५५, पद पञ्चाशत्तमस्य स्वाति. ५६, सप्तपञ्चाशत्तमस्य विशाखा ५७, अष्टपञ्चाशत्तमस्यानुगधा ५८ एकोनपष्टितमस्य मूलम् ५९, पष्टितमस्य पूर्वापाढाः ६०, एकपष्टितमस्योत्तराः पाढाः ६१, द्वापष्टितमस्यामिजित् ६२, इति । एतानि द्वापटिनक्षत्रानि यथायोग मुक्त्वा सूर्यः युगस्य पूवार्धे द्वापष्टिसंख्यकानि