________________
चन्द्रज्ञप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा २० सू३ द्वितीययुगसंवत्सरनिरूपणम् ३९७
६२/६७
'उत्तर फग्गु' उत्तराफाल्गुनीनामिति-उत्तरा फाल्गुनी पर्यन्तानां नक्षत्राणां शोध्यम् । 'उगुणह दो' एकोनपष्टि द्वे इति, एकोनपष्टयधिके द्वे शते(२५९) विसाहासु' विशाखासु हस्तत आरभ्य विशाखापर्यन्तेषु शोध्ये । 'चत्तारि नवोत्तर' चत्वारि नवोत्तराणि शतानि नवोत्तराणि चत्वारि मुहूर्तगतानि (४०९) 'उत्तराणसाहाण' उत्तरापाढानाम्-अनुराधात आरभ्य उत्तराषाढ़ा पर्यन्तानां नक्षत्राणा 'सोज्झाणि' शोध्यानि (४०९) इति चतुर्थगाथा व्याख्या ॥४॥
अथ पञ्चमी गाथा व्याख्यायते-'सव्वत्थ' इत्यादि, 'सव्वत्थ' सर्वत्र एतेषु सर्वेष्वपि शोधनेषु 'पुस्ससेसं' पुष्यशेपं यत्पुण्यस्य मुहूर्तेभ्यः शेष एकस्य मुहूर्तस्य त्रिचत्वारिंशत् द्वाषष्टि भागाः, एकस्य च द्वापष्टि भागस्य त्रयस्त्रिंशत्सप्तपष्टि भागाः ४३३३ इत तत् प्रत्येक 'सोझ' गोध्यं शोधनीयम्, तथा 'अभिइस्स' अभिजितः अभिजिन्नक्षत्रस्य 'चउर उगवीसा' चत्वारि एकोनविशानि-एकोनविशत्यधिकानि चत्वारि मुहूर्त शतानि तथा 'वावहि छब्भागा' द्वापष्टिः षड्भागा:-एकस्स्य च मुहूर्तस्य पड्दापष्टि भागाः, 'वत्तीसं चुणिया भागा' तथा द्वात्रिंशच्चर्णिका भागाः- एकस्य च द्वापष्टि भागस्य द्वात्रिंशत्सप्तषष्टि भागाः (४१९-६ २११)
६२६७ इति शोध्यम्, एतावता पुण्यादीनि अभिजित्पर्यन्तानि नक्षत्राणि शुद्धयन्तीति भावार्थः ॥५॥
अथ पष्ठी गाथा व्याख्यायते-'उगुणत्तर०' इत्यादि, 'उगुणत्तर पंचसया' एकोन सप्तानि एकोन सप्तत्यधिकानि पञ्चशतानि मुहूर्तानाम् (५६९) 'उत्तरभद्दवय' उत्तरभाद्रपदानाम्श्रवणत आरभ्य उत्तरभाद्रपदा पर्यन्तानां शोध्यानि । तथा 'सत्तउगुवीसा' सप्तएकोनविंशत्यधिकानि सप्तशतानि (७१९) 'रोहिणी' रोहिणीरेवतीत आरभ्य रोहिणी पर्यन्तानां शोध्यानि 'अट्टनवोत्तर' अष्टनवोत्तराणि नवोत्तराष्टशतानि (८०९) 'पुणवसंतम्मि' पुनर्वस्वन्ते पुनर्वसुपर्यन्ते मृगशिरस आरभ्य रोहिणी पर्यन्तानां नक्षत्राणां 'सोज्झाणि' शोध्यानिशोधनीयानि भवन्तीति ॥६॥
___ अथ सप्तमी गाथा व्याख्यायते-'अट्ठसया' इत्यादि, 'अट्ठसया उगुवीसा' अष्टशतानि एकोनविंशानि-एकोनविंशत्यधिकानि अष्टौ मुहूर्तगतानि (८१९), 'विसहिभागा य हौति चउवीसा' द्विषष्टि भागाश्च भवन्ति चतुर्विंशतिः-एकस्य च मुहूर्तस्य चतुर्विशतिषष्टिभागाः, तथा 'छावहि सत्तट्टि भागा' पट् पष्टिसप्तषष्टि भागाः, एकस्य च द्वाषष्टि भागस्य पट् षष्टिः-सप्तपष्टि भागाः (८१९-२४६६ ) इति ‘पुस्सस्स सोहणगं' पुण्यस्य शोधनकमस्ति,
६२६७ २० एतावता सम्पूर्ण एक सूर्यनक्षत्रपर्यायः शुद्धयतीति तात्पर्यार्थः ।.७॥
इति करणगाथा व्याख्या समाता ॥१-७॥