________________
३९६
चन्द्रप्रप्तिसूत्रे
द्वापष्ट्या गुणयितव्य इति गुणकारच्छेदराश्यो र्द्वा पटाचाऽपवर्त्तना क्रियते, जांता द्वा पटयाsपवर्तितो द्वापष्टिरूपो गुणकारराशिरेकरूपः (१), छेदराशि: चतुष्पञ्चाशदधिकैक चत्वारिंशच्छतरूपो हा पष्ट्चाऽपवर्त्तित्तो जातः सप्तपष्टिरूपः (६७), ततोऽष्टपष्टयधिकैकशतरूपो राशिरेकेन गुणितो जा तस्तावानेन (१६८), अस्य सप्तपटचा भागे हते लब्धौ द्दौ द्वापष्टिभागौ, एकस्य च द्वापष्टि४ ) इति । एवमेतत् प्रथम गाथोक्त ध्रुवराशि
२ ४.
भागस्य चतुस्त्रिंशत् सप्तपष्टि भागाः (३३
६२ ६७
प्रमाणं समुपपन्नमिति द्वितीयगाथाभावना ॥२॥
अथ तृतीया गाथा व्याख्यायते - 'इच्छापत्रगुणाओ' इत्यादि । 'इच्छापत्रगुणाओ' इच्छापर्वगुणात् इच्छा यस्य पर्वणो इतुमिच्छा, तद्विषयं यत् पर्चेति पर्वसंख्यानं तद् इच्छापर्व, तेन गुणः - गुणकारो यस्य ध्रुवराशे स इच्छापर्वगुणः, तस्मात् इच्छापर्वगुणात् इच्छितपर्वगुणितात्, एतादृशात् 'घुवर सीओ' ध्रुवराशितश्च ध्रुवराशिसकाशाच 'सोहणं कुणसु' शोधनं कुरुत, केपामि - त्याह 'पूसाइणं कमसो' पुष्यादीनां नक्षत्राणां क्रमशः क्रमेण शोधनं कुर्यादित्यर्थः । कथमेतद् ज्ञातम् ! 'जड़ दिहमणंतनाणीहिं' यथा दिष्टम् - यथोपदिष्टमनन्तज्ञानिभिस्तथा कुर्यादिति भावः ॥२॥ अथ तृतीय गाथया तदेव शोधनकं दर्शयति- 'उगवीसं' इत्यादि, 'उगवीसं च मुहुत्ता' एकोनविंशतिश्च मुहूर्त्ताः, एकस्य च मुहूर्तस्य 'तेयालीसं विसद्विभागा य' त्रिचत्वारिंशद् द्वाषष्टि भागाश्च तथा एकस्य द्वाषष्टि भागस्य ' तेत्तीस चुण्णियाओ' त्रयस्त्रिंशच्चूर्णिका भागाः चू (१९-४३/३३
) 'पूसल्स सोहणं एयं' पुष्यस्य शोधनमेतत् - अनुपदोक्तमेतत् पुष्यनक्षत्रस्य
६२६७
शोधनकमस्ति ||३||
2
अथ तृतीयगाथाया भावना - एतावत्कं पुण्यशोधनकं कथमुपपद्यते ' इत्यत्राह - इह पाश्चात्य युगपरिसमाप्तौ पुष्यनक्षत्रस्य त्रयोविंशतिः सप्तपष्टिभागा गताः, शेपाश्चतुश्चत्वारिंशद्वागा [ ४४ ] अवतिष्ठन्तं, तत् एते मुहर्त्तानयनार्थं त्रिंशता गुण्यन्ते, जातानि विंशत्यधिकानि त्रयोदशशतानि ( १३२० ), एषां सप्तपष्ट्या भागो हरणीयः, लब्धा एकोनविंशतिर्मुहुर्त्ताः (१९), शेपाः सप्तचत्वारिंशत् (४७) तिष्ठन्ति ते द्वः पष्टि भागनायनार्थ द्वापष्ट्या गुण्यन्ते, जातानि - चतुर्दशो - त्तराणि एकोनत्रिशच्छतानि ( २९१४) तत एतां सप्तपष्टया भागो हियते, लब्धास्त्रिचत्वारिंशत् (४३) द्वापष्टि भागाः ये शेपास्ते एकस्य च द्वापष्टि भागस्य त्रयस्त्रिंशत् (३३) सप्तपष्टि भागा इति तृतीय गाथा ||
अथ चतुर्थी गाथां व्याख्यायते --' उगुयाल सयं' इत्यादि 'उगुयालसयं' एकोनचत्वारिंशं गतम् - एकोनचत्वारिंशदविकं शतं मुहर्त्तानां एकोनचत्वारिंशदधिकं मुहूर्तशत (१३९)