________________
३९८
चन्द्रप्रनप्तिसूत्र आसां भावना चेत्थम्-अथ कोऽपि पृच्छति-प्रथमं पर्व कस्मिन् सूर्यनक्षत्रे समाप्तं भवति । अत्र ध्रुवशशि:-त्रयस्त्रिंशन्मुहूर्ताः एकस्य मुहूर्तस्य द्वौ द्वापष्टिभागौ, एकस्य च द्वाघष्टि भागस्य चतुस्त्रिंशत् सप्तपष्टि भागौ (३३ -)| एप ध्रुवशिः स्था यते । एपो ध्रुवराशिः प्रथमपर्वविषयक प्रश्नत्त्वाद्
६४७
६२/६७
एकेन गुण्यते, जातस्तावानेव । ३३।२।३४। एतस्मात् पुण्यशोधनकम्-एकोनविशतिर्मुहूर्ताः, एकस्य मुहूर्तस्य त्रिचत्वारिंशद द्वापष्टि भागा ,एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत्सप्तपष्टिभागाः(१९३२) इत्येवं प्रमाणं शोव्यते शोधिते स्थिताः शेपास्त्रयोदशमुहूर्ताः एकस्य च मुहूर्तस्य एक विंशति पिष्टिभागाः, एकस्य च द्वापष्टिभागस्य एकः सप्तपष्टि भागः (१३२११) । तत
६२६७ आगतम-अलेपानक्षत्रस्यैतावद्भागान् भुक्त्वा सूर्यः प्रथमं पर्व श्रावणमासगतामावास्या रूपं परिसमापयतीति ॥१॥ द्वितीयपर्वविचारणायामपि स पूर्वोक्त एव ध्रुवराशि:-३३।२।३४ । अत्र द्वितीयपर्वविषयक प्रश्नत्वादेप ध्रुवराशिभ्यां गुण्यते जाताः पट्पष्टिर्मुहर्ताः, एकस्य च मुहूर्तस्य पञ्च द्वापष्टिभागाः, एकस्य च दुपष्टिभागरय एकः सप्तपण्टिभागः ६६५।१। एतस्मात् पुप्यशोधनकं यथोक्तप्रमाण-११।४३।३३ । शोध्यते, स्थिताः पश्चात् पट् चत्वारिंशन्मुहूर्ताः, त्रयोविशति-पष्टि भागाः, पञ्चत्रिंगत्सप्तपष्टिभागाः ४६॥२३॥३५॥ एतस्मात् पञ्चदश मुहूत्तों अश्लेपानक्षत्रस्य शोध्यन्ते, रिथताः पश्चात् एकत्रिशन्मुहर्ता (३१) एग्यः - त्रिंशन्मुहूर्ता मघा नक्षत्रस्य शोध्यन्ते, स्थिनः पश्चादेको मुहर्तः (१) तत आगतम् द्वितीयं पर्व सूर्यः पूर्वफाल्गुनी नक्षत्रस्य एक मुहूर्तम् एकस्य च मुहूर्तस्य त्रयोविंशति द्वापष्टिभागान्, एकस्य च द्वापष्टि भागस्य पञ्चत्रिंशतं सप्तपष्टि भागान्– (१९३२) भुक्त्वा परिसमापतीति । २।
तृतीय पर्व पृच्छायामपि स एव ध्रुवराशिः ३३२।३४ त्रिभिर्गुण्यते, जाता नव नवतिर्मुहर्ताः, एकस्य च मुहूर्तस्य सप्तद्वापष्टि भागाः, एकस्य च द्वापष्टिभागस्य पञ्च त्रिंशत्सप्तपष्टिभागाः (९९ ) । एतस्मादागः पुण्यशोधनकं (१९।१३।३३) शोच्यते, स्थिनाः पश्चात्-एको नागीनि मुहूर्ताः, एकस्य च मुहूत्र्तस्य पविशते पिष्टि भागा , एकस्य च द्वापष्टि भागस्य द्वौ सप्त पष्टि भागो (७९२० २) । ततः पञ्चदश मुर्ता अलपाया. शोठ्या., स्थिताः पश्चात चतुपष्टि मुहर्ताः (६४)। अस्माद्राशे. त्रिशन्मुहूर्ता मघायाः शोव्याः, स्थिताः पश्चात् चतुस्लिंगन्मुहूर्ताः (३४), अस्मात् त्रिंशन्मुहूर्ताः पूर्वफगुन्या शोध्याः पश्चाच्चत्वारो मुहूर्ताः (१) तत आगतम्-तृतीय