________________
चन्द्रप्रति
अथ च यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते तर्हि द्वाभ्यां पर्चा - भ्यां कति सूर्यनक्षत्र पर्याया लभ्यन्ते १ । अत्रापि राशित्रयस्थापना - । १२४|५|२| पूर्वोक्तरीत्याऽत्रापि अन्त्येन राशिना द्विकरूपेण मध्यराशि. पञ्चकरूपो गुण्यते, जाता दग (१०) एषां चतुर्विंशत्यधिकैकगतरूपेण आद्य राशिना भागहरणं प्राप्यते किन्तु भाजक राशे र्भाग्यराशि स्तोकोऽतो भागो न ह्वियते ततो नक्षत्रानयनार्थं त्रिंशदधिकाष्टादशशत (१८३०) संख्यया गुणयितव्यमिति गुणकारच्छेदराश्योरर्थेनाऽपवर्त्तना क्रियते, जातोऽयं गुणकारराशिः पञ्चदशोत्तरनवशतसंख्यक (९१५) छेदराशिचतुर्वि गत्यधिकशत (१२४) रूपः सोऽर्धेनापवर्त्तिते जातो द्वापष्टिः (६२) तत्र पञ्चदशोत्तरनवगतैः (९१५) दश (१०) गुण्यन्ते जातानि पञ्चाशदधिकानि एक नवतिशतानि (९१५०), एम्य: पूर्वपदर्शितानि अष्टाविंशत्यधिकानि सप्तविंशतिशतानि (२७२८) पुष्यसम्बन्धीनि शोध्यन्ते, शोधिते च स्थितानि पश्चात् - द्वाविंशत्यधिकानि चतुष्पष्टिशतानि (६४२२) छेदराशिर्द्वापष्टिरूपः, स सप्तपष्टचा गुण्यते जातानि चतुष्पञ्चाशदधिकानि एक चत्वारिंशच्छतानि (४१५४) एतैर्भागो हियते, लब्धमेकं नक्षत्रम् अश्लेपारूपम्, तच्चाले पानक्षत्रम - क्षेत्रं पञ्चदश मुहूर्त्तात्मकत्वात्, अत एतद्गताः पञ्चदश मुहूर्त्ता अधिका ज्ञातव्याः, पूर्वं भागे हृते यानि शेपाणि तिष्ठन्ति-अष्टपष्टयधिकानि द्वाविंशति शतानि (२२६८) तानि मुहूर्त्तानयनार्थं त्रिंशता गुण्यन्ते जातानि - अपष्टिः सहस्राणि चत्वारिंशदधिकानि (६८०४०) तेषां चतुष्पञ्चाशदधिकैकचत्वारिंशच्छत (४१५४) रूपेण छेदराशिना मागो हियते, लब्धाः पोडश मुहर्त्ताः तिष्ठन्ति शेपाणि पट्सप्तत्यधिकानि पञ्चदगगतानि (१५७६) एतानि द्वापष्टि भागानयनार्थ द्वाषष्ट्या गुणयितव्यानीति गुणकारच्छेदराइयोर्द्वापष्ट्याऽपवर्त्तना क्रियते, तेन जातो गुणकारराशिरेकरूपः (१) छेदराशिः सप्तषष्टिः (६७) तत्रोपरितनो राशि: राशि: (१५७६) एकेन गुणितो जातस्तावानेव (१५७६ ) अस्य सप्तपष्टचा भागे हृते लब्धास्त्रयोविंगति द्वपष्टि भागाः (२३) शेषारितष्ठन्ति पञ्चत्रिंशत्, ते च पञ्चत्रिंशत् सप्तपष्टि भागाः (३५) तत्र ये पोडश मुहूर्त्ता लब्धास्ते, तथा ये चोद्धरिताः पाश्चात्याः पञ्चदशमुहूर्त्तास्ते एकत्र मील्यन्ते जात एकत्रिंशत् (३१) तत्र त्रिगता मधा शुद्धा, पश्चादुद्धरत्येकः सूर्यमुहर्त्तः १ तत आगतं श्रावणमासभावि पौर्णमासीरूपं पूर्वफाल्गुनी नक्षत्ररयैकं मुहूर्तम् एकस्य च मुहूर्त्तस्य त्रयोविंशतिं द्वापष्टि भागानू, एकस्य च द्वापष्टिभागस्य पञ्चत्रिशतं सप्तपष्टि भागान् : (१-२३ (३५) भुक्वा सूर्यो द्वितीयं
६२/६७
३९२
पर्व समापयतीति ।
तथा चोक्तं शेषमुहूर्त्तविपये "ता पुव्वाहिं फग्गुणीहिं पुव्वाणं फग्गुणीणं अट्ठावीस च मुहुत्ता अट्टत्तीसं च वासविभागा मुहुत्तस्स वासद्विभागं च सत्तद्विहा छेत्ता बत्तीसं चुणिया भागा सेसा " छाया -- तावत् पूर्वाभिः फाल्गुनीभिः पूर्वाणां फाल्गुनीनां अष्टाविंशति