________________
चन्द्रज्ञप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. २० सू ३ द्वितीययुगसंवत्सरनिरूपणम् ३९१ गुणाकारराशि स्त्रिशत् [३०] सजातस्त्रिकरूपः [३] छेदरागिर्दशोत्तरशतत्रयरूपः [३१०] स जात एकत्रिंशत् (३१) तत्र त्रिकरूपेण गुणकारराशिना उपरितनः सप्तनवत्यधिकशतद्वयरूपो [२९७] राशिर्गुण्यते जातानि-एकनवत्यधिकानि अष्टौ गतानि [८९१] एषामेकत्रिंशद्रूपेण (३१) छेदराशिना भागो. हियते, लब्धा अष्टाविंशति मूहूर्ताः, एकस्य च मुहूर्तस्य त्रयोविशति रेकत्रिंशद्भागाः (२८-२२) तत आगतम्-प्रथमं पर्व अश्लेपानक्षत्रस्य पञ्च दिवसानां, एकस्य च दिव
सस्याप्टाविंशति मुहूर्तानाम्, एकस्य च मुहूर्तस्य त्रयोविंशत्येकत्रिंशद्भागानां [६. मु. भा.
५-२८--२३]
भोगं कृत्वा समाप्तं भवतीति । - अथवा--पूर्वोक्तगणितगतत्रैराशिकमध्यस्थितपञ्चकराशी (५) पञ्चदशोत्तरनवशत (९१५) राशिना गुणिते समागतो यः पञ्चसप्तत्यधिक पञ्च चत्वारिंशच्छत (४५७५) रूपो राशिः तस्मात्-द्वापष्टि गुणित चतुश्चत्वारिंशत्पुष्यभाग (४४) समागताष्टाविंशत्यधिक सप्तविशति (२७२८) राशिरूपे पुण्ये शुद्ध स्थितानि पश्चात् सप्तचत्वारिंशदधिकानि अष्टादशशतानि (१८४७)तानि सूर्यमूहूर्तानयनाय त्रिंशता गुण्यन्ते जातानि--पञ्च पञ्चाशत् सहस्राणि चत्वारिशतानि दशोरत्ताणि (५५४१०) एपां प्रागुक्तेन सप्तषष्टि गुणितद्वाषष्टि समागत-चतुष्पञ्चाशददिकैक चत्वारिशच्छत (४१५४) रूपेण छेदराशिना भागो हियते, लब्धालयोदश (१३) मुहूर्ताः तिष्ठन्ति शोषाणि अष्टोत्तर चतुर्दशशतानि (१४०८) तत एतानि द्वाषष्टि भागानयनाथ द्वापष्टया गुणयितव्यानि भवन्तीति गुणकारछेदराश्यो षिष्टयाऽपवर्त्तना कर्तव्या तत्र गुणकाररागिपष्टिस्ततस्तस्या द्वाषष्टया अपवत्तना करणे लब्ध एककरूपः (१) छेदराशेश्चतुष्पञ्चाशदधिकैकचत्वारिंशच्छत (४१५४) रूपस्य द्वाषष्टयाऽपवर्तना करणे जाता सप्तषष्टिः (६७) तत्र द्वापष्टयाऽपर्तितैकक रूपेण गुणकारराशिना गुणितः अष्टोत्तरचतुर्दशशत (१४०८) रूपो राशिर्जातस्तावानेव (१४०८)। ततोऽपवर्तितेन सप्तषष्टि (६७) रूपेण छेदराशिना छेद्यते--भागो हियते इत्यर्थः, हृते च भागे लब्धा एकविंशतिः २१ द्वाषष्टि भागा एकस्य मुहूत्र्तस्य यश्चशेप एकः, स एकस्य द्वापष्टि भागस्य एकः सप्तपष्टिभागः (१३--
)। तत एवं समागतम् युगस्यादौ
६४६७ प्रथमम् अमावास्यारूपं पर्वसूर्योऽश्लेषानक्षत्रस्य त्रयोदश मुहूर्तान् एकस्य च मुहूर्त्तस्य एक विंशतिद्वापष्टि भागान् एकस्य च द्वावष्टि भागस्य एक सप्तषष्टि भागम् (१३ - )भुक्त्वा समापयतीति ।
६/६७