________________
चन्द्रप्राप्तिसूत्रे 'अट्ठारसयसएहिं तीसेहिं' अष्टादशकशैतस्त्रिंशदधिकैः (१८३०) 'सेसगंमि गुणियम्मि' शेपके भागे हृते यत् शेपमवतिष्ठते तस्मिन् गुणिते सति 'सत्तावीस सएसं अट्ठावीसेस' अष्टाविंशत्यधिकेपु सप्तविंशनिशतेषु (२७२८) शुद्वेषु 'पूमि' पुष्यः शुद्धयति, तस्मिंश्च पुण्ये शुढे ॥२॥ 'सत्तट्ट विसहीणं सनग्गेण' सप्तपष्टि संख्यकद्वापण्टीनां सर्वाग्रेण यद् भवति, अयं भाव--सप्तपष्ट्या द्वापष्टिगुण्यते गुणिताया च तस्यां यद् भवति चतुष्पञ्चाशदधिकानि एकचत्वारिंशच्छनानि (१४५४) तेन भागे हते यो राशिलब्धः तावन्ति नक्षत्राणि शुद्धानि ज्ञातव्यानि यत्पुन. 'तो उ' ततोऽपि भागहरणादपि 'जं सेसं' यत् शेपं तिष्ठति 'तं रिक्खं उ' तत् ऋक्षं नक्षत्रं तु 'सूरस्स' मूरस्य मूर्यस्य सम्बन्धि ज्ञातव्यम्, क्रिमित्याह-'जत्थ समत्तं हवइ पचं' यत्र रामाप्त भवति पर्व, तदेव सूर्यनक्षत्रं पर्व समापकं भवतीति-भाव. । इति करण गाथात्रयार्थः ॥३॥
आसां भावना चेन्थम् यदि चतुर्विशत्यथिकशतसंख्यकैः पर्वभिः पञ्च मूर्यनक्षत्रपर्याया लम्यन्ते तदा एकेन पर्वणा कति लभ्यन्ते ? त्रैराशिकं गणितं कर्त्तव्य भवेत् राभित्रयस्थापना-1 १२४।५।१। अत्र त्रैराशिक गणितेऽन्त्येन राशिना मध्यमराशिगुणयित्वा आयेन राशिना भागो हग्णीय इति नियमात् अन्त्यराशिना एककरूपेण मध्यमे राशौ पञ्चरूपे गुणिते जानस्तावानव पञ्चक रूपों रागिः (५) अस्य आयेन राशिना चतुर्विगत्यधिक शत [१२४] रूपेण भागहरणं प्राप्यते, तच्च स्तोकत्वान्न सभवति, ततो नक्षत्रानयनार्थम् - त्रिंशदधिकाप्टादशगतै [१८३०] सप्तपष्टिभागैर्गुणयिष्याम इति तदर्थ गुणकार-छेदराश्योरर्द्धनापवर्तना कर्तव्या, एवं कृते जातो गुणकारराशिः पञ्चदशोत्तरनवशतसंख्यकः [९१५] छेदराशिः द्वापष्टिः [६२] ततो ये त्रैराशिके मध्यस्थिताः पञ्च ते पञ्चदशोत्तैनव शतै गुण्यन्ते जातानि पञ्च सप्तत्यधिकानि पञ्चचत्वारिंशच्छतानि [४५७५] । इतश्च पुण्यस्य चतुश्चत्वारिंशद् [४४] भागाः द्वापण्ट्या [६२] गुण्यन्ते जातानि अष्टाविंशत्यधिकानि सप्तविंशतिशतानि [२७२८] एतानि पूर्वराशे. [४५७५] गोव्यन्ते, निष्कास्यन्ते, स्थितानि पश्चात् सप्तचत्वारिंशदधिकानि आटादशशतानि [१८४७] । तत्र छेदरागिषष्टिरूपः सप्तपष्टया गुण्यते, जातानि चतुप्पञ्चागढधिकानि एक चत्वारिंशच्छतानि [४१५४] एभिः पूर्वीतराशेर्भागो हियते किन्तु छेद्यराशिः स्तोक., अतस्तस्य स्तोकवाद् भागो न हियते ततो दिवसा आनेतन्याः, तत्र च छेदराशिस्तु द्वापष्टिरूपः, किन्तु परिपूर्ण नक्षत्रानयनार्थमेव हि द्वापष्ठिः सप्तप्टया गुणिता, परिपूर्ण च नक्षत्र मिदानी नायाति ततो मूल एव द्वापष्टि रूपश्छेदराशिः, केवलं पञ्चभिः सप्तष्टि भागैरहोरात्रो भवतीत्यतो दिवसानयनार्थ द्वापष्टिः पञ्चभिर्गुणनीयः, द्वापप्टेः पञ्च भिर्गुणने जातानि दशोत्तराणि त्रीणि शतानि [३१०] एतैः पूर्वोक्तस्य सप्तचत्वारिंशदधिकाष्टादशशतराशेः [१८४] भागो हरणीयः हृते च भागे लब्धाः पञ्च दिवसाः[५] शेष तिष्ठति सप्तनवत्यधिके द्वे शते [२९७] इति । एप राशि मुहूर्तानयनाथ त्रिंशता गुण्यते तत्र गुणाकार छेदराश्योः शून्येनापवर्तना कर्तव्या, तत्र