________________
૩૮૨
चन्द्रप्रज्ञप्तिसूत्रे मण्डलस्य एकविंगतौ सप्तपष्टिभागेपु, एकस्य च सप्तपष्टिभागस्य चतुर्दशसु एकत्रिंशद्गागेपु ६-७-२१ १४ गतेपु समाप्तं भवति ५,
एवमग्रेऽपि-गतपर्वणः-अयन-मण्डल-सप्तपष्टि भागै-कत्रिंशद्भागेपु-एककम् १, एककम् १, चत्वारः ४, नव ९, च (१-१-४-९) इत्येवं रूपो ध्रुवराशिरग्रेऽग्रे प्रत्येकरिमन् समेलनेन आगामि पर्वणः अयनादि सर्वं समायाति । तत्र एकत्रिंशद्भागा यदि-एकत्रिंशतोऽधिका भवेयुस्तदा तत्सख्याया एकत्रिंशता भागं हृत्वा लब्धाङ्क एककरूपः पूर्वरिथते सप्तपष्टिभागराशौ प्रक्षेप्तव्य, ये शेषास्ते एकत्रिंगड़ागा अवसेयाः । एवं यदि सप्तपष्टि भागाः सप्तपष्टितोऽधिका भवेयुस्तदा सप्तपष्टया भागं हत्वा लब्धाङ्क एककरूपः पूर्वरिथते मण्डलराशौ प्रक्षेप्तव्यः, ये शेपास्ते सप्तपष्टि भागा अवसेया. एवं यदि मण्डलानि त्रयोदशतोऽधिकानि भवेयुस्तदा अयनस्य त्रयोदशसप्तपष्टिभागयुक्ता त्रयोदशमण्डलात्मकत्वेन मण्डलानां सप्तपष्टिभागानां च प्रत्येकं त्रयोदशन भागं हत्वा मण्डल भागलब्धाङ्क एककरूपोऽयनराशौ प्रक्षेप्तव्यः, ततः सप्तपष्टिभागानां त्रयोदशेन भागे हृते ये लब्धाङ्कास्ते मण्डलराशौ प्रक्षेतव्याः तयो योः शेषाङ्कलभ्यो मण्डलराशिः सप्तपष्टि भागराशिश्चावसेयः । इत्येवमग्रे सर्वत्र योजना कार्या । अत्र पञ्च पर्वाणि तु व्याख्यायामपि प्रदर्शितान्येव । पर्व योजनायाः सुखावबोधार्थ पञ्च दशपर्वात्मकं कोष्ठकं स्थाप्यते, तत्र विलोकनीयम् अग्रे च स्वयमूहनीयमिति । तच्चेदं कोष्टकम्
"पर्व समाप्ती अयनादिकोष्टकम् ।" पर्व संख्या
सप्तपष्टि भागाः एकत्रिंशद्गागा
अयनानि
मण्डलानि
scom
९-प्रक्षेप्यो राशिः
.....
...
___c