SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा १० प्रा०प्रा.२० सू३ द्वितीययुगसंवत्सरनिरूपणम् ३८१ न्ते, जातानि त्रयोदश मण्डलानि, त्रयोदशमण्डलैः त्रयोदशभिश्च सप्तपष्टिभागैः (१३-१३) परिपूर्णमेकमयनं लब्धमिति तदयनराशौ प्रक्षिप्यते, जातानि सप्तपष्टिः (६७) अयनानि, 'नत्थि निरंसंमि रूव जुयं' इति वचनादयनराशौ रूपं न प्रक्षिप्यते, केवलं 'कसिणमि होइ रूवपक्खेवो' इति वचनान्मण्डले एकं रूपं न्यस्यते, द्वापप्टया च गुणकारः कृत इति द्वाषष्टि राशि युग्मोऽस्ति, यान्यपि च चत्वार्ययनानि तान्यपि युग्मरूपाणि, रूपं चात्राधिकमेकं न प्रक्षिप्तमिति पञ्चममयनं तत्स्थाने द्रष्टव्यमित्यत्र बाह्यमण्डलमादिविज्ञेयम्, तत आयातम्-सप्तपण्टावयनेषु परिपूर्णेपु व्यतीतेपु बाह्यमण्डले प्रथमरूपे परिसमाप्ते सति द्वापष्टितमं पर्व परिपूर्णतां प्राप्तमिति ।६२।। अनेन रीत्या यथेच्छितानि सर्वाणि संयोज्य कर्तव्यानि परिभावनीयानि वा अथ जिज्ञासुजनानुग्रहाय पर्वायनप्रस्तारोऽत्र लेशतः प्रदर्यते - प्रथम पर्व द्वितीयेऽयने तृतीये मण्डले, तृतीयस्य मण्डलस्य चतुर्पु सप्तपष्टिभागेपु, एकस्य च सप्तपष्टिभागस्य नवसु एकत्रिंशद्भागेपुप.म.न. ४ ) गतेषु समाप्तमिति ध्रुवराशि कृत्वा पर्वायनमण्डलेषु प्रत्येकमेकैकं (१-२-३-६७/३१ रूपं प्रक्षेपणीयम्, भागेपु च तावत्सख्याका भागा प्रक्षेप्तव्याः, जात एतावान् राशि:-द्वे पर्वे त्रीणि अयनानि, चत्वारि मण्डलानि, अष्ट सप्तपष्टिभागाः, अष्टादश एकत्रिंशद्भागाःप.-अ. म.८१८) इति । मण्डले चायनक्षेत्रे परिपूर्ण त्रयोदश मण्डलानि, एकस्य च मण्ड(२-३-४-६७३१ लस्य त्रयोदशसप्तपष्टिभागा (१३-१३), एतावत्प्रमाणमयनक्षेत्रं शोधयित्वाऽयनराशौ प्रक्षेपणीयम्, अनया रीत्याऽने वक्ष्यमाणप्रस्तारः सम्यक्तया विचारयितव्यः । स प्रस्तारश्चायम्प्रथमं पर्व द्वितीयेऽयने, तृतीये मण्डले, तृतीयस्य मण्डलस्य चतुर्पु सप्तपष्टि भागेषु, एकस्य च सप्तपष्टिभागस्य नवसु एकत्रिंशद्गागेपु गतेपु समाप्तम् १ द्वितीयं पर्व-तृतीयेऽयने चतुर्थे मण्डले, चतुर्थस्य मण्डलस्य च अष्टसु सप्तपष्टिभागेपु, एकस्य च सप्तपष्टिभागस्य अष्टादशसु एकत्रिशद्भागेषु ३-४ -१८ गतेषु समाप्तम् २ । तृतीयं पर्व--चतुर्थेऽयने, पञ्चमे मण्डले, पञ्चमस्य मण्डलस्य च द्वादशसु सप्तपष्टि भागेपु, एकस्य च सप्तपप्टिभागस्य सप्तविंशतौ एकत्रिंशद्भागेषु १ ७ गतेपु समाप्तम् ३ । चतुर्थे पर्व पञ्चमेऽयने, षष्ठे मण्डले --५-६७३१ र २ । पा षष्ठस्य मण्डलस्य च सप्तदशसु सप्तपष्टि भागेषु, एकस्य च सप्तपष्टिभागस्य पञ्चसु एकत्रिंशदागेषु ५-६ २७ गतेषु समाप्तम् ४। पञ्चमं पर्व-षष्ठेऽयने, सप्तमे मण्डले, सप्तमस्य २-३-६७
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy