________________
३८०
चन्द्रसू
तु कर्त्तव्यम्, इति वचनात् सूयोऽपि तत्रैकं रूपं प्रक्षिप्यते, जातानि पोडग अयनानि, सतपष्टि भागाश्च चतुष्पञ्चाशत् [५४ ] मण्डलरागौ उद्धरितास्तिष्ठन्ति ते पष्टिरूपे सप्तषष्टिभागरागौ प्रक्षिष्यन्ते जातादचतुर्दशोत्तरशतसंख्यकाः [११४] अस्य सप्तपट्या भागो हियते लब्धमेकं मण्डलम् पश्चात् सप्तचत्वारिंशत् [ ४७ ] स'तपष्टि भागास्तिष्ठन्ति, ततः 'दो य होति भिन्नमि' द्वे' च भवतो भिन्ने [प्रक्षेपणीये] इति वाचनातू मण्डलरागी द्वे प्रक्षिप्येते जातानि त्रीणि मण्डलानि, चतुर्दशभिश्चात्र गुणितं कृतम् चतुर्दशरागिश्च यद्यपि युग्मरुपस्तथाऽप्यत्र मण्डल रेक मयनमधिकं प्रवेष्टमितित्रीणि मण्डलानि अभ्यन्तमण्ड दारभ्य द्रष्टव्यानि तत आयातम् - पोडंऽयने अभ्यन्तरमण्डलादारभ्य तृतीये मण्डले सप्त चत्वारिंशत्सप्तपष्टिभागेषु व्यतीतयु, एकस्य च सप्तपष्टिभागस्य द्वयोरेक त्रिशद्वागयोर्व्यतीतयोः सतोतुर्दर्श पर्व समाप्तिमुपयातीति | १४ |
अथ द्वापष्टितम पर्वविपये प्राह-अत्र कोऽपि पृच्छति हापष्टितमं पर्व कस्मिन्नयन कस्मिश्च मण्डले अ- म. ४ समाप्तं भवतीति । अत्रापि स पूर्वोक्तो ध्रुवराशि:- द्वापष्टि पर्वविषये पृष्टमिति १- १ ६७३१'
ध्रुवराशिपष्टचा गुण्यंत जातानि द्वापष्टिरयनानि, द्वापष्टिरेव मण्डलानि एकेन गुणिते तदेव भवतीति वचनात्, चतुर्णां सप्तषष्टिभागानां द्वापष्ट्या गुणने जाता अष्टचत्वारिंशदधिकद्विशतसन्यकाः (२४८) सप्तपष्टिभागाः, नवानामेकत्रिंशद्वागानां द्वापटिया गुणने जाता अष्टपञ्चाशदधिक पञ्चात सख्यका एकत्रिंशद्भागाः (६२-६२ २४८/५५८ -) । प्रथममष्टपञ्चाशदधिकानां पञ्चगतानामे
६७ | ३१
कत्रिगङ्गा गानां सप्तपष्टि भागानयनार्थमेकत्रिंशता भागो हियते लब्धाः परिपूर्णा अष्टादश सप्तपष्टिभागाः, एते उपरितने अष्टचत्वारिंशदधिकशतद्वयरूपं (२४८) सप्तपष्टिभागराशौ प्रक्षिप्यन्ते जाते पढ़ पष्टयधिके ट्ठे छाते (२६६) सप्तपष्टिभागानाम् (६२-६२ - २६६ ) | उपरि च यानि द्वापष्टि मण्डलानि
६७
सन्ति तेभ्योऽयनस्य मण्ड सत्कत्रयोदश सप्तमष्टिभागयुक्तत्रयोदशमण्डलात्मकत्वेन द्विपञ्चाशता मण्डलै' एकस्य च मण्डलस्य द्विपञ्चशता सप्तर्षष्टि भागै (५२ - ६२) चत्वारि अयनानिधान, तान्ययनरांगौ प्रक्षियन्ते जातानि पद्मष्टिश्यनानि (६६) पश्चात्तिष्ठन्ति नवमण्डलानि, एकस्य मण्डलस्य च पञ्चदश सप्तषष्टिभागाः (९-६७) । एते पञ्चदश सप्तपष्टिभागाः सप्तपष्टिभागरागौं
(२६६) प्रक्षिप्यन्ते जाते एकाशीत्यविके दे शते (२८१) अस्य राशे सप्तपाट्या भागे हते लब्धानि चत्वारि मण्डलानि शेपास्तिप्यन्ति त्रयोदश सप्तपष्टिभागा मण्डलस्य, एते च मण्डलराशौ प्रक्षिप्य -