________________
चन्द्रज्ञप्तिप्रकाशिका टीका प्रा. १० प्रा.प्रा.२० सू३ द्वितीययुगसंवत्सरनिरूपणम् :३७९ प्रथममुत्तरायणं, द्वितीयं दक्षिणायनमिति द्वितीये दक्षिणे चन्द्रायणे अभ्यन्तरवर्त्तिनस्तृतीयस्य मण्डलस्येति विज्ञेयम् १।
तथा अन्यः कोऽपि पृच्छति-द्वितीय पर्व कस्मिन्नयने कस्मिन् वा मण्डले समाप्तिमेति ? अत्र द्वितीयं पर्व पृष्टमिति स एव प्राकू प्रोक्तो ध्रुवराशिः ( 4) समस्तोऽपि द्वाभ्यां गुण्यते ततो जाते द्वे अयने, द्वे मण्डले, अष्टौ सप्तपष्टिभागाः, अष्टादश एकत्रिंद्भागाः
..। १८) इति, 'अयणं रूवाहियं तु कायव्वं' अयनं रूपाधिकं तु कर्त्तव्यम्, इति वचनात् हिकरूपेऽयने एक प्रक्षिप्यते जातं त्रिकम् () एतदयनं च मण्डलराशेस्तो कत्वान्न शुद्धयति, ततः 'दो य होति भिन्नमि' इति वचनात् भिन्ने-खण्डेऽस्मिन् द्विकरूपे मण्डलराशौ द्वे प्रक्षिप्येते ततो जातश्चतुष्करूपो मण्डलराशिः (४) ततः समागतं द्वितीयं पर्व तृतीयेऽयने चतुर्थस्य मण्डलस्य 'जुग्गंमि य गुणकारे वाहिरगे मंडले हवइ आई' युग्मे च गुणकारे वाह्ये मण्डले भवति आदिः, इति वचनात् अत्र द्विकरूपसमराशित्वेन बाह्यमण्डला दर्वाग् वर्तिनो मण्डलस्य अष्टसु सप्तपष्टिभागेपु, एकस्य च सप्तपष्टिभागस्य अष्टादशसु एक त्रिंशद्भागेपु (३-४- ८) गतेषु परिसमाप्ति समुपैति २॥
६७३१
___ एवं चतुर्दशपर्वप्रश्नविषये ध्रुवराशिः (१-१-९)चतुर्दशभिर्गुण्यते, गुणने च जातानि अयनानि चतुर्दश (१४) षट् पञ्चाशत् सप्तषष्टिभागाः (५६) षड्विंशत्यधिकमेकं शतं च एक त्रिशद्भागाः [१४-१४-१५अत्र एकत्रिंशाद्भागाः [१२६] एकत्रिंशतोऽधिकत्वाद् एकत्रिंशता विभज्य लब्धाङ्काः सप्तषष्टिभागेषु प्रक्षेप्याः, शेषार्णिका भागा ज्ञातव्याः, इति गाणितेन षड्विंशत्यधिकैकशतस्य एकत्रिंशता भागो हियते, लब्धाश्चत्वारः सप्तषष्टिभागा शेषौ द्वौ चूर्णिका भागौ तिष्ठतः, चत्वारो लब्धाङ्काः उपरितने षट्पञ्चाशद्रूपे सप्तषष्टिभागराशौ प्रक्षिभ्यन्ते जाताः पष्टिः सप्तषष्टि भागाः, तत आगत एष राशिः- [१४-१४-६०/२] इति । ततः चतुर्दशभ्यश्च मण्डलेभ्यस्त्रयोदशभिर्मण्डलैस्त्रयोदश मिश्च सप्तषष्टिभागैरयनं शुद्धं, तेन पूर्वाण्ययनानि चतुर्दशसख्यकानि युतानि क्रियन्ते, ततः 'अयणं रूवाहियं तु कायन्वं' अयनं रूपाधिक