SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३७८ चन्द्रप्रतिसूत्रे मण्डलानि शुद्रयन्ति राशिश्च पश्चान्निर्लेपो जायते तदा तदयनसंख्यानं निरंग सद् रूपयुक्तं नास्ति, तत्र निरंशेऽयनराशौ रूपं न प्रक्षिप्यते इति भावः ||२|| 'कसिणमि' इत्यादि 'कसिणमि' कृःस्ने परिपूर्गे राशौ रूपप्रक्षेवो भवति, मण्डराशौ एकं रूपं प्रक्षेपणीयं भवती तिभावः । 'भिन्नंमि' भिन्ने खण्डे भिन्नराशौ अंश सहिते राशौ सति मण्डलरागौ 'दो य होति' द्वे रूपे प्रक्षेपणीये भवतः प्रक्षेपेच कृते सति 'जावइया' इति यावन्ति मण्डलानि भवन्ति, यावान् मण्डलराशिर्भवतीत्यर्थः 'तावइया' तावन्ति एतानि राशिमण्डलानि इच्छिते पर्वणि भवन्ति ||३|| तथा 'ओमि उ' इत्यादि, 'ओयंमि गुणकारे' ओजसि विषमे गुणकारे सति, यदि इच्छितेन पर्वणा ओजो रूपेण विषमलक्षणेन गुणकारो भवेत्तदा 'अमितरमंडळे 'हवड़ आई ' अभ्यन्तरमण्डले आदिर्दव्यः । अथ च 'जुग्गंमि य गुणाकारे' युग्मे चेति समसंख्यके गुणकारे सति यदि इच्छितेन पर्वणा समलक्षणेन समसंख्यकपर्वणा गुणकारी भवेत्तदा 'वाहिरगे मंडले आई' - बाह्ये मण्डले आदिर्विज्ञेयः || ४ || इतिकरणगाथाऽक्षरार्थः ॥ अथैतेषां भावनाप्रकारः प्रदर्श्यते - अथ कोऽपि पृच्छेत् यत् युगादौ प्रथमं पर्व कस्मिन्नयने कस्मिन् वा मण्डले समाप्तिमेति ? तत्र प्रथमं पर्व पृष्टमितिवामपार्श्वे पर्वसूचक एकरूपोऽङ्कः स्थापनीयः, ततस्तयैव अनुश्रेणिदक्षिणपार्श्वे अयनसूचक एककः स्थाप्यते, तस्य चानु श्रेणि मण्डलसूचक एककः स्थापनीयः, तस्य मण्डलस्य चाधस्तात् चत्वारः सप्तपष्टि भागाः स्थाप्याः तेपामग्यधस्तात् नव एकत्रिंशद्भागाः स्थापनीयाः यथा - ( ( ) पर्व अयनं १ AFAAAeloved on मण्डलम् १-४ ६७ - एप पर्वोऽपि ध्रुव राशि रस्ति तत एक संख्यकमयनमेकेन इच्छितेन पर्वणा गुण्यते जातमेकमेव, ३१ ४ ततः 'अयणं रूवाहियं च कायचं' इति वचनात् एकक लक्षणेऽयनराशौ एकं रूप प्रक्षिप्यते जातं द्विकम्, एतच्च एककलक्षणात् मण्डलराशेर्न गुद्धयति ततः 'दोयहोंति भिन्नंमि' इति वचनात् भिन्ने खण्डे मण्डलराशौ रूपे प्रक्षिप्यते जातो मण्डलराशिखिकरूपः तदेव मागतं प्रथमं पर्व (२ अयनं ३ तृतीय - मण्डलस्य ( ९ ३) द्वितीयेऽयने, तृतीयस्य मण्डलस्य 'ओयंमि गुणकारे अतिरमंडले वह आई' ओजसि चिपमे गुणकारे अभ्यन्तरमण्डले आदि भवतीति वचनात् अत्र एककरूप विपमाङ्कत्वेन अभ्यन्तरवर्तिनः अभ्यन्तरवत्तिं तृतीयमण्डलस्य चतुर्षु सप्तषष्टिभागेषु, एकस्य च सप्तषष्टि भागस्य नवसु एकत्रिंशद्भागेपु ( २ अयने ३ तृतीय मण्डलस्य ६७ ३१ 8 ९ 1 गतेषु समामिपैनीति | भयनंचात्र चन्द्रस्य विज्ञेम् । तच्च चन्द्रायणं युगस्यादौ ३१
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy