________________
चन्द्राप्तिप्रकाशिका टीकाप्रा १, प्रा प्रा २० सू. ३ द्वितीययुगसंपलानिरूपणम् ३७७
छाया-इच्छापर्वभि गुणयित्वा अयनं रूपाधिकं तु कर्तव्यम् ।
शोध्यं च भवति अस्मात् अयनक्षेत्रं उड्डपतेः ॥१॥ यावन्ति अयनानि शुद्धयन्ति तावत्पर्वयुतानि तु रूपसंयुक्तानि । । . तावत्कं तद् अयनं, नास्ति निरंशे रूपयुतम् ॥२॥ कृत्स्ने भवति रूप प्रक्षेपः द्वौ च भवतः भिन्ने । यावत्कानि तावत्कानि, एतानि शशिमण्डलानि भवन्ति ॥३॥ ओजसितु गुणकारे, अभ्यन्तरमण्डले, भवति आदिः । युग्मे च गुणकारे अभ्यन्तरमण्डले भवति आदिः ॥४॥
आसां गाथानां क्रमेण संक्षेपतो; व्याख्या : क्रियते-'इच्छापव्वेहि' इच्छापर्वभिः यस्मिन् पर्वणि अयनमण्डलादि ज्ञातु मिच्छेत् तद् 'इच्छापव्वेहि' स्वेच्छितपर्वभिः 'गुणेउं', गुणयित्वा किमिति ? ध्रुवराशिम् । अथ कोऽसौ ध्रुवराशिरिति ध्रुवराशिः प्रदश्यतेअत्र ध्रुवराशिप्रतिपादिका गाथा प्रोच्यते
"एगंच मंडलं मंडलस्स सत्तहभाग चत्तारि। नव चेव चुणियाओ, इगतिसकरण छेएण ॥१॥" अस्य छाया-एकं च मण्डलं मण्डलस्य सप्तषष्टि भागश्चत्वारः । नव चव चूर्णिका भागाः, ऐकत्रिंशत्कृतेन छेदेन ॥१॥ इति ।
अस्या अयमर्थः-एकं मण्डलम्, एकस्य च मण्डलस्म चत्वारः सप्तषष्टिभागाः, तथा एकस्य च सप्तपष्टिभागस्य एकत्रिशत्कृतेन छेदेन नव चूर्णिका भागाः (१ /- ) इति.
६७३१ गाथार्थः । एतत्प्रमाणो ध्रुवराशिः स्थाप्यते । अयं च पर्वगतक्षेत्राद् अयनगतक्षेत्रस्यापगमे शेपी भूतो वर्तते । अस्योत्पत्तिरग्रे वक्ष्यते । · तत एवम्भूतं ध्रुवराशिं इच्छा पर्वभिः इच्छितपर्वभिर्गुणयित्वा तत्पश्चात् 'अयणं रूवाहियं तु कायव्वं' अयनं रूपाधिक तुकर्त्तव्यम् एकं रूपमयने प्रक्षेपणीय मित्यर्थः । एवं गुणितस्य मण्डलराशे यदि चन्द्रस्यायनक्षेत्रंपरिपूर्णमधिकं वा संभाव्यते तदा 'सोझं च हवइ एत्तो' एतस्माद् इच्छितपर्वसख्या गुणितात् मण्डलराशेः 'अयणक्खेत्तं उड्डवइस्स' उड्डुपतेः चन्द्रस्यायनक्षेत्रं शोध्यं भवति ॥१॥ 'जइ' इत्यादि । 'जई' यावन्ति यावत्संख्यकानि अयनानि 'मुझंति' शुद्धयन्ति 'तइपव्वजुयाइ' तावत्सख्यकपर्वयुतानि कृत्वा भूयः 'ख्वसंजुचा' खूपयुक्तानि एकरूपयुक्तानि च अयनानि क्रियन्ते । एवं करणे यावत्कं भवति 'तावइयं तं अयण' तावत्कमेव तदयनं विज्ञेयम् 'नस्थि निरंसंमि रूब जुयं' नास्ति निरंशे रूपयुक्तं तत्कर्त्तव्यम् । यदि पुनः परिपूर्णानि
१८