________________
चन्द्राप्तिप्रकाशिका टीका प्रा १० प्रा. प्रा. १९ लौकिक लोकत्तरमासनामानि ३६९
छाया - तावत् कथं ते मासा आख्याताः १ इति वदेत् । तावत् एकैकस्य खलु संवत्सरस्य द्वादशमासाः प्रज्ञताः । तेषां च खलु द्वादशानां द्विविधानि नामधेयानि प्रज्ञप्तानि तद्यथा-लौकिकानि लोकोत्तराणि च । तत्र लौकिकानि नमाने - श्रावणः १, भाद्रदः २ आश्वितः ३, यावत् आपादः १२ । लोकोत्तराणि नामानि - अभिनन्दः १ सुप्रतिष्ठश्वर, विजय. ३ प्रोतिवर्धनः ४ । पश्च ५ शिवश्चापि ६, शिशिरः ७ अपि च है पचान् ॥१॥ नमो वनमास ९ दशमः कुः१० । पकादशो निदाधः ११ वनविरोधी व द्वादशः १२॥२॥ सू० १॥
दशमस्य प्राभृतस्य एकोनविंशतितमं प्राभृतनाभृतं समाप्तम् ||१०|१९||
व्याख्या - ' ता कहते सासा' इति । 'ता' तावत् 'क' कथं केन प्रकारेण किंनामधेयाः 'ते' वा 'मासा आहिया' मासा आख्याना' कथिता : 'ति वएज्जा' इति वदेत् वदतु कथयतु हे भगवन् एवं गौतमेन पृष्ठे भगवानाह - ता' तावत् 'एग वेगस्स णं संच्छर' एकैकस्य खलु संवत्सरस्य ‘बारसगासा पण्णत्ता' द्वादश द्वादश मासाः प्रज्ञता 'तेसिं च णं वारस - मासाणं' तेषां च खलु द्वादशानां मासानां 'दुचिता नामभेज्जा पण्णत्ता' द्विविधानि नामधेयानि प्रज्ञतानि लौकिकानि लोकोत्तराणि च ' तत्थ' तत्र लौकिकलोकोत्तराणां मध्ये 'लोइया नामा' लौकिकानि नामानि, तथाहि 'सावणे १, भवए २, आसोए ३,' श्रावणः १, भाद्रपद २, आश्विनः ३, 'जाव आसाढे' यावत्-आपाढः १२, अत्र यावत्पदेन कार्तिकः ४, मार्गशीर्षः ५, पौपः ६, माघः ७, फाल्गुनः ८, चैत्रः ९, वैशाखः १०, ज्येष्ठः ११, एपां संग्रहः कर्त्तव्यः । द्वादश आषाढ इति सूत्रे कथितमेवेति । लोउत्तररिया० नामा लोकोत्तराणि नामानि यथा - अभिगंदे पट्टे' अभिनन्दः १, सुप्रतिष्ट २ श्व, 'विजए पीइवद्धणे' विजयः ३ प्रीतिवर्धनः ४ । 'सेज्जसे य सिवे यावि' श्रेयांसश्च ५ शिवश्चापि 'च' तथा शिवनामापि च षष्ठो मासः ६ । शिशिरः ७, अपि च तथा हेमवं' 'हैमवान् ८ || १ || 'नवमे वसंतमासे' नवमो वसंतमासः वसन्ता - भिधो नवमी मासः ३, 'दसमे कुसुमसंभवे' दशमो मासः कुसुमसंभवः १० इति । एगारसमे णिदाहे' एकादशी मासः निदाघः ११ इति, 'वण विरोही य' वनविरोधी च 'चारसे' द्वादशः १२ ॥ २ ॥ सू० १ ॥
"
"
॥ इति चन्द्रप्रज्ञप्तिसूत्रे चन्द्रज्ञप्तिप्रकाशिका व्याख्यायां दशमस्य प्राभृतस्य एकोनविशति
तमं प्राभृत प्राभृतं समाप्तम् || १० | १९ ॥
॥ दशमस्य प्राभृतस्य विंशतितमं प्राभृतप्राभृतम् ॥
व्याख्यातमेकोनविंशतितमं प्राभृतप्राभृतम्, तत्र लौकिकलोकोत्तरमासानां नामान्यभिहि
तानि । अथ विंशतितमं प्राभृतप्राभृतं प्रोच्यते, तत्र संवत्सराः वक्तव्या इति तद्विपयकं सूत्रमाह
'ता कहं ते संवच्छरा' इत्यादि ।
४७
44