________________
चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. ११ चन्द्रसूर्यमण्डलमार्गतदन्तरंच ३४९
एकादशे चन्द्रमण्डले चतुःपञ्चाशदेकपष्टिभागाः एकस्य च एकषष्टिभागस्य सत्कौ द्वौ सप्तभागौ (8) इत्येतावत् सूर्यमण्डलादभ्यन्तरं प्रविष्टम्, एक एकपष्टिभागः, एकस्य च एकष्टि
KAN
भागस्य पर
एतावन्मानं सूर्यमण्डलसम्मिश्रम् एकादशाच्चन्द्रमण्डलादहिर्विनि र्गतं सूर्यमण्डलम्, षट्चत्वारिंशदेकपष्टिभागाः, एकस्य च एक पष्टिभागस्य सत्कौ द्वौ सप्तभागौ (वा-) तत् एतावता हीनं परतश्चन्द्रमण्डलान्तरमस्तोति द्वादश सूर्यमार्गा लभ्यन्ते । ततः परमेकोनाशीत्या एकपष्टिभागः, एकस्य च एकपष्टिभागस्य सत्काभ्यां द्वाभ्यां सप्तभागाभ्यां
द्वादशं चन्द्रमण्डलं लभ्यन्ते । तच्च द्वादशं चन्द्रमण्डलं द्विचत्वारिंशतमेकपष्टिभागान्, एकस्य च एकषष्टिभागस्य सत्कान् पञ्चसप्तभागान् (१२ ) यावत् सूर्यमण्डलादभ्यन्तर प्रविष्टम् । शेपं च योजनस्य त्रयोदश एकपष्टिभागाः एकस्य च एकपष्टि भागस्य सत्को द्वौ सप्तभागी ( १३२) । एतवन्मात्रं चन्द्रमण्डलं सूर्यमण्डलसम्मिश्रं वर्तते । तस्माच्च द्वादशाच्चन्द्रमण्डलात् सूर्यमण्डलं योजनस्य चतुस्त्रिंशतमेकपष्टिभागान् , एकस्य च एकपष्टिभागस्य सत्कान् पञ्चसप्तभागान् (३४) यावत् एतत्परिमितमित्यर्थः वहिर्विनिर्गतं भवति, तत एतावन्मात्रेण न्यून परतश्चन्द्रमण्डलान्तरं वर्तते, तत्र च द्वादशसूर्यमार्गा लभ्यन्ते तत्र द्वादशाच सूर्यमार्गात् परतो नवतिसंख्यकै रेकपष्टिभागः, एकस्य च एकपष्टिभागस्य सत्कैः षद्भिः सप्तभागै
६१७
त्परिमितक्षेत्रमुल्लद्धये त्यर्थः त्रयोदशं चन्द्रमण्डलं वर्तते । तच्च त्रयोदशं चन्द्रमण्डलम् एकत्रिंशतमेकपष्टिभागान् , एकस्य च एकपष्टिभागस्य सत्कमेकं सप्तभागम्-एक सप्तभागसहितकत्रिंशदेकषष्टिभागपरिमितं सूर्यमण्डलादभ्यन्तरं प्रविष्टं विद्यते । स्थितास्तस्य शेषाश्चतु
mM
विंशतिरेकषष्टि भागाः, एकस्य च एकषष्टिभागस्य सम्बन्धिनः षट् सप्तभागाः (१६) एतावन्मात्रं चन्द्रमण्डलं सूर्यमण्डलसम्मिश्रं भवति । तस्माच्च त्रयोदशाच्चन्द्रमण्डलात् त्रयोविंशतिमेकषष्टि