SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३४८ mamim चन्द्रप्रनप्तिसूत्रे तस्माच्चाप्टमाच्चन्द्रमण्डलात्परतनयस्त्रिंशता एकपष्टिभागः(३३) सूर्यमण्डलं वर्तते, तत एकाशीतिसंख्यैरकपष्टिभागैरूनं यथोक्तप्रमाणं चन्द्रमण्डलान्तरं पुरतो विद्यते इति ततः पुरतोऽन्येऽपि द्वादशसूर्यमर्गाः सन्ति, ततस्तस्मिन्नप्यन्तरे सर्वसङ्कलनया त्रयोदश सूर्यमार्गाः, त्रयोदशाच्च सूर्यमार्गात् पुरतो नवमा चन्द्रमण्डलादर्वाक् अन्तरं चतुश्चत्वारिंशदेकपष्टिभागाः, एकस्य च एकपष्टिभागस्य सम्बन्धिनश्चत्वारः सप्तभागाः (-)। ततः परं नवमं चन्द्रमण्डलम् । तस्माच्च नवमाच्चन्द्रमण्डलात्परत एकविंशत्या एकपष्टिभागैः एकस्य च एकपष्टिभागस्य त्रिभिः सप्तभागैः(२१३) सूर्यमण्डलम् , तत एकोन सप्ततिसंख्यैरेकपण्टिभागै., एकस्य च एकपष्टिभागस्य त्रिभिःसप्तभागैः (६९३ ) हीनं यथोदितप्रमाणं चन्द्रमण्डलान्तरम् । तत्र चान्ये द्वादशसूर्यमार्गाः । एवमस्मिन्नप्यन्तरे सर्व सङ्कलनया त्रयोदश सूर्यमार्गाः । तस्य चान्तिमस्य त्रयोदशस्य सूर्यमार्गस्योपरि, दशमान्चन्द्रमण्डलादर्वान् अन्तरं षट्पञ्चाशदेकपष्टिभागाः, एकस्य च एकपष्टिभागस्य एकः सप्तभार दशमं चन्द्रमण्डलम् । तस्माच्च दशमाच्चन्द्रमण्डलात्परतो नवभिरेकषष्टिभागः, एकस्य च एक पष्टिभागस्य सत्कैः पभिः सप्तभागः (--) सूर्यमण्डलम् , ततः सप्तपञ्चाशता एकपष्टि भागः, एकस्य च एकपष्टिभागस्य सत्कैः पभिः सप्तभागः (१) न्यून पूर्वोक्तप्रमाणं चन्द्रमण्डलान्तरम् । ततः पुनरपि द्वादश सूर्यमार्गा लभ्यन्ते इति तस्मिन्नप्यन्तरे सर्वसंकलनया त्रयोदश सूर्यमार्गाः सन्ति । तत्रान्तिमस्त्रयोदशः सूर्यमार्गस्तस्य त्रयोदशस्य सूर्यमार्गस्योपरिएकादशान्चन्द्रमण्डलादर्वाक् अन्तरं सप्तपष्टिरेकपष्टिभागाः, एकस्य च एकपष्टिभागस्य सम्बन्धिनः पञ्च सप्तभागा (--)। इत्येवं पटादारभ्य दशमपर्यन्तानि पञ्च चन्द्रमण्डलानि सूर्यात्संस्पृष्टानि प्रदर्शितानि । एतत्प्रदर्शने पट्सु च चन्द्रमण्डलान्तरेपु त्रयोदश सूर्यमार्गा भवन्तीत्यपि जातम् । अथैतदनन्तरमकादशादिपञ्चदशान्तानि पञ्च चन्द्रमण्डलानि पुनरपि सूर्यसंस्पृष्टानि भवन्तीति प्रदर्श्यते राख
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy