________________
६७
चन्द्रप्राप्तिकाशिका टीका प्रा. १० प्रा प्रा. ११ चन्द्रसूर्यमण्डलमार्गतदन्तरंच ३४७-~~ प्रक्षिप्यन्ते जातानि एकोनविंशत्यधिकानि द्वाविंशतिशतानि (२२१९) । अथ 'सूर्यस्य विकम्प:-17 दे योजने, अष्ट चत्वारिंशच्चैकषष्ठिभागाः (२८) तंत्रक पष्ठिभागानयनाथ द्वे योजने एकषष्टयाड गुण्येते जाता एकषष्टिभागा द्वाविशत्यधिकमेकं शतम् (१२२), तत एषु ये उपरितना अष्टचत्वारिंशदेकषष्टिभागास्ते प्रक्षिप्यन्ते जातं सप्तत्यधिकमेक गतम् (१७०)। अनेन एकोनविंशत्यधिक द्वाविशतिशत(२२१९) रूपस्य पूर्वराशेर्भागो हियते, लब्धास्त्रयोदश (१३) शेपास्तिष्ठन्ति नव ११, एकस्य च एकषष्टिभागस्य सत्काः पट सप्तभागाः(१ तत इदमायातम्-पञ्चमाच्चन्द्रमण्डलात्परतत्रयोदश सूर्यमार्गा. एषु त्रयोदशस्य च सूर्यमार्गस्योपरिपष्ठाच्चन्द्रमण्डलादर्वाक् अन्तरं योजनस्य नव एक पष्टिभागाः एकस्य च एकपष्टिभागस्य सत्काः . पट् सप्तभागा,, (1) भवन्ति, तत परत पष्ठ पद पञ्चाशदेकपष्टिभागात्मकं चन्द्रमण्लमायाति । ततः परं सूर्यमण्डलादर्वाक अन्तरं पट्पञ्चाशदेकपष्टिभागाः, एकस्य च एकषष्टिभागस्य एकः सप्तभागः
) अस्ति, तदनन्तरं सूर्यमण्डलं वर्त्तते, तस्माच्च परतः चतुरुत्तरमेकं शतमेकषष्टिभागाः; एकस्य च एकपष्टिभागस्य सम्बन्धी एकः सप्तभागः एतत्संख्यया हीनं यथोक्तपः रिमाणकं चन्द्रमण्डलान्तरं लभ्यते इति । तस्मात्सूर्य मण्डलात्परतोऽन्ये द्वादश सूर्यमार्गा लभ्यन्ते ततः' सर्व संमेलनेन तस्मिन्नप्यन्तरे त्रयोदश सूर्यमार्गाः सन्ति । तस्य च त्रयोदयस्यान्तिमस्य सूर्यमार्गस्योपरि सप्तमाच्चन्द्रमण्डलादर्वाक् अन्तरम् एकविशतिरेकपष्टिभागाः, एकस्य च एकषष्टिभागस्य श्रेय:
। भवन्ति, ततः परमग्रे सप्तमं चन्द्रमण्डलमस्ति । तस्माच्च सप्तमाच्चन्द्रमण्डला, त्परतश्चतुश्चत्वारिंशता एकपष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्कौश्चतुर्भिःसप्तभोग
-) सूर्यमण्डलं, ततो द्विनवतिसंख्थैरेकषष्टिभागैः, एकस्य एकषष्टिभागस्य च सत्कैश्चतुर्भिः सप्तमागैः (१२) न्यूनं यथोक्तप्रमाणं चन्द्रमण्डलान्तरं ततः परमत्तीत्यन्येऽपि द्वादशसूर्यमार्गा लभ्यन्ते । ततस्तस्मिन्नप्यन्तरे सर्वसंकलनया त्रयोदश सूर्यमार्गाः त्रयोदशस्य सूर्यमार्गस्य बहिरष्टमाच्चन्द्रमण्डलादर्वाक् अन्तरं त्रयस्त्रिंशदेकषष्टिभागाः (२३), ततोऽष्टमं. चन्द्रमण्डलं वर्ततेना
59'
सप्तम