SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ६७ चन्द्रप्राप्तिसूत्रे निर्गता योजनस्य द्वाचत्वारिंशदेकषष्टिभागाः, ऐकस्य च एकपष्टिभागस्य सम्बन्धिनः पञ्चसप्त ते प्रक्षिप्यन्ते ततो जाता योजन द्वयोपरि पट् चत्वारिंशदेकपप्टिभागाः; एकस्य च एकषष्टिभागस्य सस्को द्वौ सप्तभागी (२-४६२) इति, ततो वस्तुत एवं ज्ञातव्यम्चतुर्थाच्चन्द्रमण्डलात् परतो द्वादश सूर्यमार्गाः सन्ति, तेपु द्वादशा सूर्यमार्गात् परतो वे योजने अतिक्रम्य सूर्यमण्डं वर्तते, तच्च सूर्यमण्डलं पञ्चमाच्चन्द्रमण्डलादर्वाक् पट् चत्वारिंशतमेकष्टिभांगीन् , एकस्य च एकपष्टिभागस्य सत्कौ द्वौ सप्तभागो (१६२ यावत् अभ्यन्तरं प्रविष्टम् । शेष सूर्यमण्डलस्य एकपष्टिभागः, एकस्य च एकपष्टिभागस्य पञ्च सप्तभागाः(१) इत्येतप्रमाण पञ्चमचन्द्रमण्डलसम्मिश्रं वर्तते । तस्य पञ्चमस्य चन्द्रमण्डलस्य चतुष्पञ्चाशदेकपष्टिभागाः, एकस्य च एकपष्टिभागस्य द्वौ सप्तभागौ(११२) इति सूर्य मण्डलाद्वहि विनिर्गतं वर्तते, तदेवं पञ्च सर्वाभ्यन्तराणि चन्द्रमण्डलानि सूर्यमण्डलसम्मिश्राणि भवन्ति । एवं चतुर्पु च चन्द्रमण्डलान्तरेपु प्रत्येकं द्वादश द्वादश सूर्यमार्गा भवन्तीति सिद्धम् । तदेवं पूर्व "दस चेव मंडलाई' इति गाथायामभ्यन्तराणि बाह्यानि च पञ्च पञ्चेति दशमण्डलानि रविशशिनोः सामान्यानि सन्तीति कथितम् , तेंपु यानि पञ्च सर्वाभ्यन्तराणि मण्डलानि सूर्यमण्डलसंमिश्राणि भवन्ति तानि प्रदर्शितानि, . अथ तत्रैव गाथायां "पत्तेया हौति सेसाणि" इत्युक्तं, तत्र शेपाणि पष्ठादारभ्य दशमपर्यन्तानि पञ्च मण्डलानि प्रत्येकानीति चन्द्रस्यैव गम्यानि न तु कदाचिदपि सूर्यस्य इति सूर्यमण्डला संस्पृष्टानि सन्तीति तान्यत्र प्रदान्ते-- __ पञ्चमाच्चन्द्रमण्डलात् परतो भूयः षष्ठं चन्द्रमण्डलमधिकृत्यान्तरं पञ्चत्रिंशद् योजनानि, एकस्य च योजनस्य त्रिंशदेकपप्टिभागाः एकस्य च एकषष्टिभागस्य सम्बन्धिन श्चत्वारः सप्तभागाः (३५२१) भवन्ति । तत्र च प्रथम मेकपष्टिभागकरणार्थ पञ्चत्रिंशत् एकपष्टया गुण्यन्ते जातानि पञ्चत्रिंशदधिकानि एकविंशतिगतानि (२१३५) । एपूपरितना ये त्रिंशदेकषष्टि भागास्ते प्रक्षिप्यन्ते जातानि पञ्चपष्टयधिकानि एकविंशतिशतानि (२१६५)। ततश्चैतेषु ये पञ्चमस्य चन्द्रमण्डलस्य सूर्यमण्डलाइहि निर्गताश्चतुष्पञ्चाशदेकपष्टिभागा एकस्य च एकषष्टिभागस्य संस्को द्वौ सप्तभागौ ( १२) इति ये साम्प्रतमेव पूर्वप्रदर्शितास्ते एकपष्टिभागाः (५४)
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy