________________
६११७
चन्द्राप्तिप्रकाशिका टीका प्रा १० प्रा. प्रा. ११ चन्द्रसूर्यमण्डलमागतदन्तरंच ३४५ सप्तभागाः आसन् ते तृतीयचन्द्रमण्डलसम्मिश्रास्तिष्ठन्ति । ततस्तृतीयं चन्द्रमण्डलम् एकस्य योजन-' स्य एकत्रिंशतमैकषष्टिभागान्, एकस्य च एकप्टिभागस्य सत्कमेकं सप्तभागं यावत् सूर्यमण्डलाद् वहिर्विनिर्गतम् । ततः पुनरप्यायातं ययोक्तं चन्द्रमण्डलान्तरम् (३५-३ ) एतावदन्तरे च द्वादश सूर्यमार्गा लभ्यन्ते। अन्तिमस्य द्वादशस्य सूर्यमार्गस्योपरि द्वे योजनने एकस्य च योजनस्य त्रय एकपष्टि भागाः, एकस्य च एकपष्टिभागस्य सम्बन्धिन' चत्वारः सप्तभागाः (२-३१) ततोऽस्मिम् राशौ ये तृतीयमण्डलसम्बन्धिनः सूर्यमण्डलाद्वहिर्विनिर्गता एकस्य योजनस्य एकत्रिंशद् एकपष्टिभागाः, एकस्य च एकपष्टिभागस्य सत्क एकः सप्तभागः (३ ) ते प्रक्षिप्यन्ते, ततो जाता एकस्य योजनस्य चतुस्त्रिंशदेकपष्टिभागाः, एकस्य च
एकपष्टिभागस्य सत्काः पञ्च सप्तभागाः(३४५) तत इदमायातं वस्तुतत्त्वम्-तृतीयस्माच्चन्द्रमण्डलात्परतो द्वादश सूर्यमार्गाः, द्वादशाच्च सूर्यमार्गान् परतो योजनद्वयेऽतिक्रान्ते सूर्यमण्डलं वर्त्तते, तच्च सूर्यमण्डलं चतुर्थाच्चन्द्रमण्डलादर्वाक् चतुस्त्रिंशतमेकषष्टिभागान्, एकस्य च एकषपष्टि भागस्य सत्कान पञ्चसप्तभागान् (8) यावत् अभ्यन्तरं प्रविष्टम् ततः शेषाः स्थिताः सूर्यमण्डलस्य त्रयोदश एकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सम्बन्धिनौ द्वौ सप्तभागी (१३ २) इति, एतावच्चतुर्थचन्द्रमण्ड नसम्मिश्रं जातम् ततश्चतुर्थस्य चन्द्रमण्डलस्य द्विचत्वारिं
शदेकषष्टिभागाः एकस्य च एकषष्टिभागस्य सत्काः पञ्च सप्तभागा (४३/-) सूर्यमण्डला दहिविनिर्गता भवन्ति ततः भूयोऽप्ययातं यथोक्तं (३५-३० , चन्द्रमण्डलान्तरपरिमाणम् । एतस्मिन्नन्तरे द्वादश सूर्यमार्गा लभ्यन्ते इति । अन्तिमस्य द्वादशस्य च सूर्यमार्गस्योपरि द्वे योजने, एकस्य च योजनस्य त्रय एकपष्टिभागाः, एकस्य च एकषष्टिभागस्य सम्वन्धिनः पञ्च सप्तभागाः (२- ३ ४) । एषु च य आद्य चतुर्थ चन्द्रमण्डलस्य सूर्यमण्डलाद बहिर्वि