________________
३४४
चन्द्रप्राप्तिसूत्रे शात्सूर्यमार्गात् परतो द्वितीयस्माच्चन्द्रमण्डलादकू द्वे योजने, एकस्य च योजनस्य एकादशएकपष्टिभागाः, एकस्य च एकपष्टिभागस्य सम्बधिनश्चत्वारः सप्तभागाः (२---, तत्र योजनद्वयानन्तरं सूर्यमण्डलमस्ति अतो द्वितीयाच्चन्द्रमण्डलदर्वा
.
क् एकादश एकपष्टिभागान् एकस्यच एकपष्टिभागस्य सम्बन्धिनश्चतुरः सप्तभागान् यावत् सूर्यमण्डलमभ्यन्तरं प्रविष्टम् । ततः परं पत्रिंशदेकपष्टिभागाः, एकस्य च एकपष्टिभागस्य सम्बन्धिनस्त्रयः सप्तभागाः(२६-) एतावत्परिमितं सूर्यमण्डलं चन्द्रमण्डलसंमिश्रं वर्तते । ततः सूर्यमण्डलात्
परत एकोनविंशतिमेकपष्टिभागान् एकस्य च एकपप्टिभागस्य चतुरः सप्तभागान (--) यावत्
७
७
चन्द्रमण्डलं वहिर्वि निर्गतं भवति । तत परं पुनस्तृतीयाच्चन्द्रमण्डलादाक् पूर्वोक्तपरिमाणमन्तरम् तथाहि-पञ्चत्रिंशद् योजनानि एकस्य च योजनस्य त्रिंशद् एकपष्टिभागाः, एकस्य च एकषष्टि भार्गस्य सत्काश्चत्वारः सप्तभागाः(३५-३०-) एतत्परिमिते चान्तरे द्वादश सूर्यमार्गाः लभ्यन्ते उपरि च द्वे योजने, एकस्य च योजनस्य त्रयएकपष्टिभागाः, एकस्य च एकपष्टिभागस्य सम्बन्धिनश्चत्वारः सप्तभागः(२-३) सन्ति, अस्मिन् राशी ये प्रागुक्ता द्वितीयचन्द्रमण्डलस्य सम्बन्धिनः सूर्यमण्डलाद् बहिर्विनिर्गता एकस्य योजनस्य एकोनविंशतिरेकपष्टिभागाः, एकस्य च एकपष्टिभागस्य चत्वार सप्तभागाः, (१९४) ते प्रक्षिप्यन्ते (३-४ जाता, इमे) त्रयोविंशतिरेकपटिमागाः, एकस्य च एकपष्टिमागस्य सम्बन्धी एकः सप्तभागः(१३.५-) तत इदं निष्पन्नम् द्वितीयाच्च-द्रमण्डलात्परतो द्वादश सूर्यमार्गाः, अन्तिमाद् द्वादशात् सूर्यमार्गाच्च परतो योजन द्रयमतिक्रम्य सूर्यमण्डलं भवति, तच्च सूर्यमण्डलं तृतीयाच्चन्द्रमण्डलादत्रियोविंशतिमेकपष्टि भागान्, एकस्य च एकपष्टिभागस्य सम्बन्धिनः एक सप्तभाग(२३ यावत् अभ्यन्तरं प्रविष्टम् । ततो ये शेपाः सूर्यमण्डलस्य चतुर्विशतिरेकपष्टिभागाः, एकस्य च एकषष्टिभागस्य पढ़
५७