________________
३४.
चन्द्रप्रज्ञप्तिसूत्रे अत्र सवर्णनाथं--प्रथमं मध्यराशिगत पट् त्रिंशद् योजनानामेकपष्टिभागकरणार्थ पट् त्रिंशद् योजनरागिरेकपष्टया गुण्यते जातानि पण्णवत्यधिकानि एकविशतिशतानि (२१९६) एपु पञ्चविंशतिरेकपष्टिभागाः क्षिप्यन्ते जातानि (२२२१) एप राशिः सप्तभागकरणार्थ सप्तभिर्गुण्यते, जातानि पञ्चदशसहस्राणि पञ्चशतानि एकविंशत्याधिक द्वाविंशतिशतानि सप्तचत्वारिशदधिकानि (१५५४७) एपु च चत्वारः सप्तभागाः प्रक्षिप्यन्ते, ततो जातानि पञ्चदशसहस्राणि एक पञ्चाशदधिकानि पञ्चशतानि (१५५५१) जाता एप सप्तभागराशिः तताच योजनानयनार्थमेकपष्टिलक्षण छेदराशिरपि सप्तभिर्गुण्यते, जातानि सप्तविंशत्यधिकानि चत्वारिशतानि (४२७) एपश्छेदराशिः तत उपरि निष्पादित सप्तभाग राशिः (१५५५१) चतुर्दशरूपेणान्त्यराशिना गुण्यते, जातानि-द्व लक्षे चतुर्दशाधिक सप्तगतोत्तराणि सप्तदशसहस्राणि च (२.१७७१४) जात एपश्छेद्यराशिः अस्य छेदकराशिना सप्तविंशत्यधिक चतुःगत (४२७) रूपेण भागो हार्यः, ततो भागसरलाथै छेद्यछेदकराश्योः सप्तभिरपवर्तना क्रियते द्वयोराश्योः सप्तभिर्भागो हियते इत्यर्थः । ततः पूर्व छेदराशेः (४२७) सप्तभिरपवर्तना करणाज्जाता एकपष्टि ६१ । ततश्छेद्यराशे (२१७-७१४) सप्तभिरपवर्तना करणाज्जात एप राशिः द्वयधिकशतोत्तराणि एकत्रिशत्सहस्राणि (३११०२) । अस्याऽपवर्तनासंपन्नेन एकपष्टिरूपेण छेदराशिना भागो हियने, लब्धानि नवोत्तराणि पञ्चशतयोजनानि, शेपा एकस्य च योजनस्य त्रिपश्चाशदेकपष्टिभागाः (५०९ । ५२प्राप्त एतावती चन्द्रमसो विकम्पक्षेत्रकाष्ठा । अथवाऽपवर्तनाया अकरणे एपा रीतिः'
६१
६१
तथाहि छेद्यराशेः (२१७७१४) छेदराशिना सप्तविंशत्यधिक चतुःशत (४२७) रूपेण भागो, हृते लभ्यन्ते नवोत्तराणि पञ्चशतानि (५०९), स्थितानि शेपाणि एक सप्तत्यधिकानि त्रीणि शतानि (३७१) एनं राशिमेकपष्टिभागानयनार्थमेकपष्टया गुणयित्वा पुनः सप्तविशत्यधिकचतुःशत(४२७) रूपेण छेदराशिना भागो हरणीयः तेन लब्धाः त्रिपञ्चाशद् एक पप्टिभागाः ततः समा. गत पूर्वोक्तं योजनप्रमाण ५०९५३ ) चन्द्रमसो विकम्पक्षेत्रकाष्ठाया इति ।
अथ योर्द्वयोः सूर्यमण्डलयो योश्च चन्द्रमण्डलयोः परस्परमन्तरं प्रदर्श्यते, तथाहि-एक स्य सूर्यमण्डलस्य द्वितीयस्य सूर्यमण्डलस्य च परस्परमन्तरं दे द्वे योजने भवतः । एवं एकस्य चन्द्रमण्डलस्य द्वीतीयस्य चद्रमण्डलस्य च परस्परमन्तरं पञ्चत्रिंशद् योजनानि, एकस्य च योजनस्य त्रिंशद् एकपष्टिभागाः, एकस्य च एकपष्टिभागस्य चत्वारः सातभागाः, एतत्परिमितं भवति उक्तञ्च जम्बूद्वीपप्रज्ञप्ती
___ "सूरमंडलस्स णं भंते सूरमंडलस्स एस णं केवइए अवाहाए अंतरे पण्णत्ते ! गोयमा दो जोयणाई सूरमंडलस्स अवाहाए अंतरे पण्णत्ते" तथा-चंदमंडलस्स