________________
३३२
चन्द्रप्राप्तिसूत्रे ते द्वे आपाढे, ते च सर्व वाह्ये मण्डले योगम् अयुञ्जतां वा, युङ्क्तो वा, योक्ष्यतो वा। तत्र यत्तत् नक्षत्रं यत् खलु सदा चन्द्रस्य प्रमद योगं युनक्ति सा खलु पका ज्येष्ठा। ॥सूत्र०१॥ - व्याख्या--'ता कहते इति । 'ता' तावत् 'कह' कथं केन प्रकारेण 'ते' त्वया 'चमग्गा' चन्द्रमार्गाः नक्षत्राणां दक्षिणत उत्तरतः प्रमर्दतः, अथवा सूर्यनक्षत्रैर्विरहिततया अविरहितया चन्द्रस्य मार्गा मण्डत्वगत्या परिभ्रमणरूपा मण्डलरूपा वा मार्गाः 'अहिया' आख्याताः कथिताः १ 'तिवएज्जा' इति वदेत् वदतु कथयतु हे भगवन् । एवं गौतमेन प्रश्ने कृते भगवानाह-'ता एएसि ण' इत्यादि, 'ता' तावत् 'एएसि णं' एतेषां ज्योतिः शास्त्रप्रसिद्धानां 'अट्ठावीसाए' णक्खत्ताणं' भष्टाविंशतेर्नक्षत्राणां मध्ये 'अत्थि' सन्ति 'अस्थि इति एकवचन बहुवचनवाचकमव्ययपदं, तेन सन्तीत्यर्थः ‘णक्खत्ता नक्षत्राणि कानिचित्, 'जे णं यानि खल 'सया' सदा निरन्तरं 'चंदस्स चन्द्रस्य 'दाहिणेणं' दक्षिणे दक्षिणभागे दक्षिणस्यां दिशि स्थितानि 'जोयं जोएंति' योगं युञ्जन्ति चन्द्रेण सह योगं कुर्वन्तीत्यर्थः । तथा 'अत्थि' सन्ति कानिचित् 'णक्खत्ता' नक्षत्राणि 'जेणं' यानि खलु 'सया' सदा 'चंदस्स' चंद्रस्य 'उत्तरेण' उत्तरे उत्तरस्यां दिशि स्थितानि 'जोयं जोएंति' योग युञ्जन्ति २ । तथा 'अस्थि' सन्ति कानिचित् ‘णक्खत्ता' नक्षत्राणि 'जे णं यानि खलु 'सया' सदा 'चंदस्स' चंद्रस्य 'दाहिणेण वि' दक्षिणेऽपि 'उत्तरेण वि' उत्तरेऽपि 'पमईपि' प्रमदमपि प्रमर्दरूपमपि मध्यमार्गेण गमनरूपमपि 'जोयं' जोएंति योग युञ्जन्ति ३ । तथा-'अत्थि' सन्ति कानिचित् 'णक्खत्ता नक्षत्राणि 'जे णं' यानि खल्ल 'सया' सदा चंदस्स चंद्रस्य दाहिणेणं 'पमपि' दक्षिणे प्रमर्दमपि प्रमर्दरूपमपि 'जोय जोएंति' योगं युञ्जन्ति ॥४॥ तथा 'अस्थि णक्खत्ता' सन्ति कानिचित् नक्षत्राणि "जे णं'' यानि खलु 'चदस्स' चद्रस्य 'सया' सदा ‘पमई' प्रमर्दरूपं 'जोयं जोएंति' योगं युञ्जन्ति ॥५। एवं भगवता सामान्यतो नक्षत्राणां पञ्च योगप्रकाराः प्रदर्शिताः अथ भगवन् गौतमः कानि कानि नक्षत्राणि चन्द्रस्य दक्षिणादिक्रमेण योगं युञ्जतीति भिन्नतया स्पष्टावबोधार्थ पुनः पृच्छति-'ता' 'एएसिणं' इत्यादि 'ता' तावत् 'एएसिणं अट्ठावीसाए णक्खत्ताणं' एतेषाम् अष्टाविंशतेनेक्षत्राणा मव्ये 'कयरे 'णक्खत्ता' कतमानि किनामानि कति नक्षत्राणि सन्ति 'जेणं' यानि खलु 'सया' सदा चंदस्स दाहिणेणं जोयं जोएंति' चन्द्रस्य दक्षिणे स्थितानि योगं युञ्जन्ति ? ॥१॥ तहेव' तथैव यथा पूर्वप्रकरणे नक्षत्रयोगप्रकाराः कथितास्तथैवात्रापि वक्तव्या. स्पष्टार्थत्वात्पुनर्न विविच्यन्ते । कियत्पर्यन्तं ते वक्तव्याः तत्राह-'जाव' इत्यादि 'जाव' यावत् पञ्चमं प्रकारम् तदेवाह-'फयरे' इत्यादि 'कयरे' कतमानि किनामानि कति सख्य कानि च 'णक्खत्ता' नक्षत्राणि सन्ति 'जे णं' यानि खलु नक्षत्राणि 'सया' सदा 'चदस्स' चन्द्रस्य 'पमई' प्रर्मदरूपं 'जोयं' जोएंति योगं युञ्जन्ति ! ।५।
HEHTELNORIGHTET