________________
चन्द्राप्तिप्रकाशिकाटीका प्रा०१० प्रा. प्रा. ११ सू०१
चन्द्रमार्गनिरूपणम् ३३१ दाहिणेण वि उत्तरेण वि पमपि जोयं जोएँति ॥३॥ अस्थि णक्खत्ता जे णं सया' चंदस्स दाहिणेणं वि पमपि जोयं जोऍति ॥४॥ अत्थि णक्खत्ता जेणं चंदस्स सया पमई जोयं जोएँति ॥५॥ ता एएसिणं अट्ठावीसाए णक्खत्ताणं कयरे णक्खत्ता जे णं सया चंदस्स दाहिणेण जोयं जोएति, तहेव जाव कयरे णक्खत्ता जे णं सया चंदस्स पमई जोयं जोएंति ? ता एएसिणं अट्ठावीसाए णक्खत्ताणं जे णं णक्खत्ता सया चंदस्स दाहिणेणं जोयं जोएँति ते ण छ, तंजहा-संठाणा १, अद्दा, २, पुस्लो ३, अस्सेसा ४, हत्थो ५, मूलो ६। तत्थ णं जे ते णक्खत्ता जेणं सया चंदस्स उत्तरेणं जोयं जोऍति, ते णं वारस, तंजहा-अभिई १, सवणो २, धणिहा ३, सयभिसया ४, पुन्यांभवया ५, उत्तराभइया ६, रेवई ७, अस्सिणी ८, भरणी ९, पुन्चाफग्गुणी १०, उत्तराफग्गुणी ११, साई १२ । तत्थ णं जे ते णक्खत्ता जे णं चंदस्स दहिणेण वि उत्तरेण वि पमपि जोयं जोऍति तेणं सत्त, तंजहाकत्तिया १, रोहिणी २, पुणब्धम् ३, महा ४, चित्ता ५, बिसाहा ६, अणुराहा ७ । तत्थ णं जे ते णक्खता जेणं चंदस्स दाहिणेण वि पमपि जोयं जोएँति ताओ णं दो आसाढाओ तो य सव्ववाहिरे मण्डले जोयं जोएँसुवा, जोऍतिवा, जोइस्संति वा तत्थ णं जं तं णक्खत्तं जं णं सया चंदस्स पमई जोयं जोएइ सा गं एगा जेहा ॥सूत्र १॥ . छाया-तावत् कथं ते चन्द्रमार्गाः आख्याताः ? इति वदेत्, तावत् एतेषां खलु अष्टाविंशतेन त्राणां सन्ति नक्षत्राणि यानि खलु सदा चन्द्रस्य दक्षिणे योगं युञ्जन्ति ॥१॥ सन्ति नक्षत्राणि यानि खलु सदा चन्द्रस्य उत्तरे योगं युञ्जन्ति ।। सन्ति नक्षत्राणि यानि खलु सदा चन्द्रस्य दक्षिणेऽपि उत्तरेऽपि प्रमर्दमपि योगं युञ्जन्ति ।३। सन्ति नक्षत्राणि यानि खलु सदा चन्द्रस्य दक्षिणेऽपि प्रमर्दमपि योग शुञ्जन्ति । सन्ति नक्षत्राणि यानि खलु चन्द्रस्य सदा प्रमद योग युञ्जन्ति ।। तावत् एतेपाम् अष्टाविंशतेनक्षत्राणां कतराणि नक्षत्राणि यानि खलु सदा चन्द्रस्य दक्षिणे योगं युञ्जन्ति' तथैव यावत् कतराणि नक्षत्राणि यानि खलु सदा चन्द्रस्य प्रमर्द योगं युञ्जन्नि ? तावत् , एतेषां खलु अष्टाविंशतेनक्षत्राणां यानि खलुं नक्षत्राणि सदा चन्द्रस्य दक्षिणे योगं युञ्जन्ति तानि खलु पट् तद्यथा-संस्थाना १, आर्द्रा २, पुष्यः ३, अश्लेपा ४, हस्त ५, मूलम् ६, । तत्र खलु यानि तानि नक्षत्राणि यानि खलु सदा चन्द्रस्य उत्तरे योग युञ्जन्ति तानि खलु द्वादश, तद्यथा-अभिजित् १, श्रवणः २, धनिष्ठा ३, शतभिषा ४, पूर्वाभाद्रपदा ५, उत्तराभाद्रपदा ६, रेवती ७, अश्विनी ८, भरणी ९, पूर्वाफाल्गुनी १०, उत्तरा फल्गुनी ११, स्वाति १२, तत्र खलु यानि तानि नक्षआणि यानि खलु चन्द्रस्य दक्षिणेऽपि, उत्तरेऽपि, प्रमर्दमपि योगं युञ्जन्ति तानि खलु सप्त, तंद्यथा-कृत्तिका १, रोहिणी २, पुनर्वसु ३, मघा ४, चित्रा ५, विशाखा ६, अनुराधा ७,। तत्र खलु यानि तानि नक्षत्राणि यानि खलु चन्द्रस्य दक्षिणेऽपि प्रमर्दमपि योग । युञ्जन्ति