SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३१८ ।। चन्द्रप्राप्तिसूत्रे पोरिसीए छायाए सरिए अणुपरियटइ । तस्स णं मासस्स चरिमे दिवसे दो पयाई चत्तारि अंगुलाई पोरिसी भवइ ३। __ता गिम्हाणां चउत्थं मासं कइ णक्खत्ता पंति ? ता तिण्णि णक्खत्ता णेति, तं जहांमूलो, पुवासाढा, उत्तरासाढा । मूलो चोदसअहोरत्ते णेइ, पुव्वासाढा पण्णरस अहोरत्ते णेइ उत्तरासाढा एग अहोरत्तं णेह । (इयत्पर्यन्तं जम्बूद्वीपप्रज्ञप्तिपाठः) जाव तसि च णं मासंसि वट्टाए, समचउरंससंठियाए णग्गोहपरिमंडलाए सकायमणुरंगिणीए छायाए सरिए अणुपरियट्टइ तस्स णं मासस्त चरिमे दिवसे लेहटाई दोपयाई पोरिसी भव ॥२०१॥ ॥ दसमस्स पाहुडस्स दसमं पाहुडपाहुडं समत्त ॥१०-१०॥ छाया -तावत् कथ ते नेता आख्यातः १ इति वदेत् । तावत् वर्षाणां प्रथम मासं कति नक्षत्राणि नयन्ति ? तावत् चत्वारि नक्षत्राणि नयन्ति, तद्यथा-उत्तरापाढा, अभिजित्, श्रवणः, घनिष्ठा । उत्तरापाढा चतुर्दश अहोरात्रान् नयति, अभिजित् सप्तमहोरात्रान् नयति, श्रवणः अष्ट अहोरात्रान् नयति, धनिष्टा पकम् अहोरात्रं नयति । तस्मिश्च खलु मासे चतुरगुलयापौरुप्या छायया सूर्यः अनुपरावर्चत्ते । तस्य खलु मासस्य चरिमे दिवसे हे पदे चत्वारि च अगुलानि पौरुपी भवति १ । तावत् वर्षाणां द्वितीयं मास कति नक्षत्राणि नयन्ति? तावत् चत्वारि नक्षत्राणि नयन्ति तद्यथा-धनिष्ठा शतभिपक्, पूर्वाग्रोष्ठपदा, उत्तराप्रोष्ठपदा । पवम् पतेन'अभिलापेन यथैव जम्बूद्वीपप्रज्ञप्त्यां तथैव अत्रापि भणितव्यम् , तद्यथा-धनिष्ठा चतुर्दश अहोरात्रान् नति, शतभिपक सप्त अहोरात्रान् नयति, पूर्वाप्रोष्ठपदा अष्ट अहोरावान् नयति, उत्तराम्रोप्ठपदा एकम् अहोरात्रं नयति । तस्मिश्च खलु मासे अष्टाइगुलया पौरुप्या छायया सूर्यः अनुपरावर्त्तते । तस्य मासस्य चरमे दिवसे । पदे अष्ट अङगुलानि पौरुपी भवति २। तावत् धर्पाणां तृतीयं मास कति नक्षत्राणि नयन्ति ? तावत् त्रीणि नक्षेत्राणि नयन्ति, तद्यथा-उत्तराप्रोष्ठपदा, रेवती अश्विनी । उत्तराप्रोण्ठपदा चतुर्दश अहोरात्रान् नयति, रेवती पञ्चदश अहोरात्रान् नयति, अश्विनी एकम् अहोरात्रं नयति । तस्मिंश्च खलु मासे द्वादशाङगुलया पौरुण्या छायया सूर्यः अनुपरावर्तते । तस्य खलु मासस्य चरमे दिवसे रेखास्थानि, त्रीणि पदानि पौरुपी भवति ३। ।। । ।। तावत् वर्षाणां चतुर्थ मास-कति नक्षत्राणि नयन्ति ? तावत् त्रीणि नक्षत्राणि नयन्ति, तद्यथा-अश्विनी, भरणी, कृत्तिका । अश्विनी चतुर्दश अहोरात्रान् नयति, भरणी पञ्चदश अहोरात्रान् नयति, कृत्तिका एकम् अहोरात्र नयति । तस्मिश्च -खलु मासे पोडशादगुलयापौरुण्या छायया सूर्य अनुपरावर्तते । तस्य खलु मासस्य चरमे दिवसे त्रीणि पदनि चत्वारि अडगुलानि पौरुपी भवति ।। . . . , , , . __ तावत् हेमन्तानां प्रथम मास कति- नक्षत्राणि नयन्ति ? तावत् त्रीणि नक्षत्राणि नयन्ति, तद्यथा-कृत्तिका, रोहिणी संस्थाना । कृत्तिका चतुर्दश, अहोरात्रान् नयति, रोहिणी पञ्च दश अहोरात्रीन् नयति, संस्थाना पकमहोरात्र नयति । तस्मिश्च खलु मासे विशत्यगुलया
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy