________________
चन्द्राप्तिप्रकाशिका टीका प्रा०१० प्रा. प्रा. १० सू०१नक्षत्राणां नेतृत्वं पौरूषीपरिमाण च ३१७
m
रत्ते णेइ, संठाणा एग अहोर णेइ । तसि च णं मासंसि वीसंगुलाए पोरिसीए छायाए सरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमे दिवसे तिण्णि पयाई अट्ठ अंगुलाई पोरिसी भवइ ॥१॥ ___ता हेमंताणं दोच्चं मासं कइ णक्खत्ता ऐति ? चत्तारि णक्खत्ता ति, तं जहासंठाणा, अदा, पुणवम् पुस्सो । संठाणा चोदसअहोरते णेइ, अहा सत्त अहोरत्ते णेइ, पुणव्वसू अट्ठ अहोरत्ते णेइ पुस्से एग अहोरत्तं णेड । तंसि च णं मासंसि चउवीसंगुलाए पोरिसीए छायाए सूरिए अणुपरियट्टइ । तस्स णं मासस्स चरिमे दिवसे लेहटाणि चत्तारि पयाई पोरिसी भवइ २।
ता हेमंताणं तइयं मासं कइणवत्ता येति ? ता त्तिण्णि णक्खत्ता णेति तं जहापुस्से अस्सेसा महा । पुस्से चोदसअहोरत्ते णेइ, अस्सेसा पंचदस अहोरत्ते णेइ, महा 'एगे अहोरत्तं णेइ । तंसि च णं मासंसि वीसंगुलाए पोरिसीए छायाए सूरिए अणुपरि यट्टइ । तस्स णं मासस्स चरिमे दिवसे तिण्णि पयाई अहंगुलाई पोरिसी भवई ३ ।
ता हेमंताण चउत्थं मासं कइ णक्खत्ता गंति ? ता तिण्णि णक्खत्ता ऐति, तं जहा महा पुन्वाफग्गुणी उत्तराफग्गुणी । महा चोद्दस अहोरत्ते णेइ, पुव्वाफग्गुणी ‘पण्णरस अहोरत्ते णेइ, उत्तराफरगुणी एगं अहोरत्तं णेइ । तंसि च णं मासंसि सोलसंगुलाए पोरिसीए छायाए सूरिए अणुपरियट्टइ । तस्स णं मासस्स चरिमे दिवसे तिण्णि पयाई चत्तारि अंगुलाई पोरिसी भवइ ४ । । . . ता गिम्हाणं पढम मासं का णक्खत्ता ऐति ? ता तिण्णि णक्खत्ता ऐति, तं जहा .उत्तराफग्गुणी, हत्थो चित्ता । उत्तराफग्गुणीचोइस अहोरत्ते हत्थो पण्णरस अहोरत्ते णेइ, चित्ता एगं अहोरत्तं णेइ । तंसि च णं मासंसि दुवालसंगुलाए पोरिसी छायाए सूरिए अणुपरियट्टइ । तस्स णं मासस्स चरिमे दिवसे लेहट्टाई य तिण्णि पयाई पोरिसी भवई १। - ता गिम्हाणं वितियं मास कइ णक्खत्ता ऐति ? ता तिण्णि णवखत्ता ऐति तं जहा'चित्ता, साई, विसाहा, चित्ता चोदस अहोरते णेइ, साई पण्णरस अहोरत्ते णेइ, विसाहा एग अहोरत्तं णेइ, । तसि च णं मासंसि अटुंगुलाए पोरिसीए छायाए सरिए अणुपरियदृइ तस्स णं मासस्स चरिमे दिवसे दो पयाई अट्ठ अंगुलाई पोरिसी -भवइ २ ।
गिम्हाणं तइयं मासं कइ णक्खत्ता णेति ? ता चत्तारि णक्खत्ता ऐति तं जहाविसाहा अणुराहा, जेट्ठा, मूले य । विसाहा • चोदसअहोरत्ते णेइ, अणुराहा, सत्त अहोरत्ते णेइ, जेहा अह अहोरते णेइ, भूलो एग अहोरत्तं णेइ । तंसि च णं मासंसि चउरंगुलाए