SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Se HD '" "" ܝ ܐ ܕ 12 दशमस्य श्रभृतस्य दशमं प्राभृतमाभृतम् ॥ : ९ • व्याख्यातं नवमं प्राभृतप्रामृतम् । तत्र नक्षत्राणां तारासंख्या, प्रदर्शिता, अथ दशमं प्रामृतप्राभृतं व्याख्यायते, अत्रं स्वस्यास्तगमनेन कति नक्षत्राणि अहोरात्रपरिसमापकतया कं मासं नयन्तीति कोऽहोरात्रस्य नक्षत्ररूपो नेता ?" इति नक्षत्राणां नेतृत्वं तत्तदधिकृत्य पौरुषी परिमाणं च प्रदर्श्यते— 'ता कहं ते णेया' इत्यादि । " मूलम् ता कहं ते या आहिए ति वएज्जा । ता वासाणं पढमं मासं कइ णक्खत्तार्णेति' ? ता चित्तारि णक्खत्तार्णेति तं जहा - उत्तरासाढा, अभीई सवणे, धणिट्ठा । उत्तरासादाचोद्दस - अहोर इ, अभिई सत्त अहोरत्ते णेइ, सवणे अह अहोरते णेइ धणिट्ठा एवं अहोरात इ। तंसि चणं मासंसि चउरंगुलाए- पोरिसीए छायाए सूरिए अणुपरियई । तस्स णं मासस्स चरिमे दिवसे दो पायाइं चत्तारि य अंगुलाई पोरिसी भवइ १ । १ ता वासणि दोच्च मांस कई णक्खत्ता र्णेति ? ता चत्तारि णक्खता णेंति, तं जहा - धणिट्ठा, सयभिसया, पुव्यपोहवया । एवं एएणं अभिलावेणं जहेव जंबुद्दीवपन्नत्तीए तव एत्थंपि भाणियन्वं, तं जहा - घणिट्ठा चोदसअहोरते णेइ सयभिसया सत्त अहोरते णे, पुन्यापोहवा अट्ठ अहोरते णेइ, उत्तरापोहवया एगं अहोरतं णेइ । तंसि च णं मासंसि अट्ठगुलाए पोरिसीए छायाए सूरिए अणुपरियदृइ तस्स णं मासस्स चरिमे दिवसे दो पयाई अट्ठ अंगुलाई पोरिसी भवइ २ । ता वासाणं तइयं मासं कइ णक्खत्ता ति ? ता तिण्णि णक्खत्ता णेंति, तं जहा - उत्तरपोट्ठवया, रेवई, अस्सिणी उत्तरापोट्ठवया चोदसअहोरत्ते णेइ, रेवई पण्णरस अहोरत्ते णेड अस्सिणी एगं अहोरतं णेइ । तंसि च णं मासंसि दुवालसँगुलाए पोरिसीए छाया सूरिए अणुपरियदृ । तस्स णं मासस्स चरिमे दिवसे लेहत्थाई तिणि पयाई पोरिसी भवइ ३ । ता वासाणं चउत्थं मासं कइ णक्खत्ता र्णेति ? ता तिष्णि णक्खत्ता णंति, तं जहा - अस्सिणी, भरणी कत्तिया । अस्सिणी चउदस अहोरचे णेइ, भरणी पण्णरस अहोरते णेइ, कत्तिया एगं अहोरत्तं णेइ, तंसि च णं मासंसि सोलसंगुलाए पोरिसीए छायाए सूरिए अणुपरियह, तस्स णं मासस्स चरिमे दिवसे तिणि पयाई चारि अंगुलाई पोरिसी भवइ ४ ता हेमंताणं पढमं मासं कइ णक्खत्ता ति ? ता तिष्णि णक्खत्ता पेंति, तं जहा - कत्तिया, रोहिणी, संठाणा । कत्तिया चोद्दसअहोरते णेइ, रोहिणी पण्णरस अहो -
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy