________________
चन्द्रनप्तिसूत्रे वदतु कथयतु हे भगवान् ! इति गौतमेन पृष्टे भगवानाह---हे गौतम ! पूर्णिमाऽमावास्यानां चन्द्रयोगमाश्रित्य नक्षत्रप्रकरणं व्यवहारनयेन कथयामि तथाहि-ता' तावत नक्षत्रं त्रिप्रकारकं भवति कुलनक्षत्रम् ?, उपकुलनक्षत्रम् २, कुलोपकुलनक्षत्रं चेति । तेषु 'जया णं' यदा खल कुलादिषु धनिष्ठा-श्रवणा-ऽभिजिद्रूपेषु व्यवहारनयेन नक्षत्रेण युक्ता साविट्ठी पुण्णिमा' श्राविष्टी पूर्णिमा श्रावणमासभाविनी पूर्णिमा भवेत् 'तया णं' तदा खलु 'माही अमावासा' माधी माघमासभाविनी अमावास्यापि व्यवहारतः धनिष्ठा-श्रवणाऽभिजिन्नक्षत्रमध्ये केनाप्येकेन नक्षत्रण युक्ता 'भवई' भवति ? 'जया णं' यदा खलु 'माही पुणिमा माघमासभाविनी पूर्णिमा मघाऽ'लेया नक्षत्रयोर्मध्ये येन नक्षत्रेण युक्ता 'भवई' भवति तदा 'साविही अमावासा' श्राविष्ठी अमावास्यऽपि मघाश्लेपयोर्मध्ये केनाप्येकेन नक्षत्रेण युक्ता 'भवह' भवति ।२। 'जया ण' यदा खल 'पोट्ठवई' प्रोष्ठपदी भाद्रपदमासभाविनी 'पुण्णिमा' पूर्णिमा त्रिपु-उत्तराभाद्रपदपूर्वाभाद्रपटशतभिपगू रूपेपु कुलादिसंज्ञकेपु मध्ये केनाप्येकेन नक्षत्रेण युक्ता भवति 'तया ण' तदा खल 'फग्गुणी' फग्गुनी फाल्गुनमासभाविनी 'थमावासा' अमावास्यापि एप्वैवमध्ये केनाप्येकेन नक्षत्रेण युक्ता 'भवई' भवति ३ 'जया णं' यदा खल 'फग्गुणी' फाल्गुनी फाल्गुनमासभाविनी 'पुण्णिमा' पूर्णिमा उत्तराफाल्गुनी पूर्वाफाल्गुनीनक्षत्रयोः कुलादिसज्ञयोर्मध्ये केनाप्येकेन नक्षत्रेण युक्ता भवति 'तया णं तदा खलु 'पोट्टबई' प्रोष्ठपदी भाद्रपदमासमाविनी 'अमावासा' अमावास्याऽपि पूर्वोक्तयोर्नक्षत्रयोर्म ये केनचिदेकेन नक्ष ण युक्ता 'भवइ' भवति ४ 'जया णं' यदा खल 'आसोई' आश्विनी-आश्विनमासभाविनी 'पुण्णिमा' पूर्णिमा अश्विनी रेवतीनक्षत्रयोः कुलादिसंज्ञयोर्मध्ये येन केनाप्येकेन नक्षत्रेण युक्ता भवति 'तया णं' तदा खलु 'चेत्ती' चैत्री चैत्रमासमाविनी 'अमावासा' अमावास्यापि पूर्वोक्तयोर्द्वयोर्मध्ये केनाप्येकेन नक्षत्रेण युक्ता
अमावासा' अमावस्या 'भवति ५ । 'जया णं' यदा खलु 'चेत्ती' चैत्री चैत्रमासभाविनी 'पुण्णिमा' पूर्णिमा चित्रा हस्तयोः कुलादिसज्ञयोयोनक्षत्रयोर्मव्यात् केनाप्येकेन नक्षत्रेण युक्ता 'भवइ' भवति 'तया णं तदा खलु 'आसोई' आश्विनी-आश्विनमासभाविनी अमावासा अमावास्याऽपि पूर्वोक्तयोयोर्नक्षत्रयोर्मव्यात् केनाष्येकेन नक्षत्रेण युक्ता 'भवइ' भवति ६ 'जया णं' यदा खल्ल 'कत्तिकी' कात्तिकी कार्तिकमास भाविनी 'पुण्णिमा' पूर्णिमा कृत्तिका भरणी नक्षत्रयोः कुलादिसंज्ञयोर्द्वयोर्मव्यात् येन केनाप्येकेन नक्षत्रेण युक्ता 'भवइ' भवत 'तया णं तदा खलु 'वैसाही वैशाखी वैशाखमासभाविनी 'अमावासा, अमावास्यापि पूर्वोक्तयोईयोर्नक्षत्रयोर्मध्यात् केनाप्येकेन नक्षत्रेण युक्ता 'भवई' भवति 'तया णं' तदा खलु 'कत्तिया कार्तिकी कार्तिकमासभाविनी 'अमावासा' अमावास्याऽपि पूर्वोक्तयोदयानक्षत्रयोर्म यात् केनाप्येकेन नक्षत्रेण युक्ता "भवइ' भवति ८ 'जया ण' यदा खलु 'मग्गसिरी'मार्गशीपी 'पुण्णिमा'पूर्णिमा मृगशीर्ष-रोहिणीनक्षत्रयोः कुलादिसंज्ञयोयोर्मध्यात् येन केनाप्येकेन नक्षत्रेण युक्ता 'भवइ भवति तया णं तदा