SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०१० प्रा. प्रा. ७ सू०१ पूर्णिमानाममावास्यायांनक्षत्रसंनिपातः३०७ खलु 'जेहामूली'ज्येष्ठामूली ज्येष्ठमासभाविनी 'अमावासा'अमावास्याऽपि पूर्वोक्तयोर्द्वयोर्नक्षत्रयोमध्यात् केनाप्येकेन नक्षत्रेण युक्ता 'सवइ भवति ? 'जया णं' यदा खलु 'जेट्ठामूली'ज्येष्ठामूलीज्येष्ठमासभाविनी 'पुण्णिमा'पूर्णिमा मूलज्येष्ठा-ऽनुराधारूपेषु त्रिपु कुलादिसज्ञकेपु नक्षत्रेपु मध्यात् येन केनाप्येकेन नक्षत्रेण युक्ता भवइ' भवति 'तया णं'तदा खल 'मग्गसिरी'मार्गशीपी-मार्गशीर्षमासभाविनी 'अमावासा'अमावास्याऽपि पूर्वोक्तानां त्रयाणां नक्षत्राणां मध्यात् केनाप्येकेन नक्ष'त्रेण युक्ता भवइ' भवति१० 'जया णं'यदा खलु 'पोसी पौषीपोपमासभाविनी'मुण्णिमा' पूर्णिमा पुष्यपुनर्वस्वाऽऽर्दाकोपु त्रिपु कुलादिस षु नक्षत्रेषु मन्यात् येन केनाप्येकेन नक्षत्रेण युक्ता भवई'भवति तया णं'तढा खल 'आसाढी आषाढमासभाविनी अमावासा अमावास्याऽपि पूर्वोक्ताना त्रयाणां नक्षत्राणा मव्यात् कनचिदेकेन नक्षत्रण युक्ता भवइ'भवति ११ 'जया णं' यदा खलु 'आसाढी आपाढी-आषाढमासभाविनी पुण्णिमा'पूणिमा उत्तराषाढा पूर्वापाढारूपयोईयोन क्षत्रयोर्मध्यात् केना'येकेन नक्षत्रेण युक्ता 'भवइ'भवति तयाणं' तदा खलु 'पोसी पौषमासभाविनी अमावासा अगावास्याऽपि पूर्वाक्तयोईयो क्षत्रयोर्मध्यात् केनाप्येकेन नक्षत्रेण . युक्ता . 'भनइ'भवति १२ इति ॥ सू०१॥ ॥ पूर्णिमाऽमावास्याज्ञानार्थ कोष्ठकम् ॥ | संख्या मास पूर्णिमा | कुल नक्षत्रम् | उपकुल नक्षत्रम् | कुलोपकुल | मासामावास्या | श्राविष्ठी-श्रावण नक्षत्रम् | माघी अमा. ३० मास-पूर्णिमा १५ धनिष्ठा श्रवण अभिजित् | फाल्गुनी अ. ३० प्रोष्ठपदी-भाद्रपद चैत्री अमा, ३० मास-पूर्णिमा १५/ उत्तराभाद्रपद पूर्वा भाद्रपद वैशाखी अ.३० आश्विनी १५ | आश्विनी | रेवती । | ज्येष्ठामूली-ज्येष्ठकार्तिकी १५ / कृत्तिका | भरणी मास अमा. ३० मार्गशीपी १५ | मृगशिरः | राहीणो आषाढी :३० ___ पोपी १५ । पुष्यः पुनर्वसु । श्राविष्ठी-श्रावण माघी १५ मघा । अश्लेपा मास अ..३० फाल्गुनी १५ | उत्तराफल्गुनी पूर्वाफाल्गुनी . प्रोष्ठपदी-भाद्र चैत्री १५ पद० अ. ३० वैशाखी १५ चित्रा हस्तः आश्विनी अ.३० ज्येष्ठामूली-ज्ये- विशाखा | कार्तिकी अ.३० एमास पू. १५ मूलम् । ज्येष्ठा अनुराधा , मार्गशीर्ष अ.३० आषाढी १५ | उत्तरापाढा पूर्वा पाढा x,. . पौषी-अ..३० । x x x x x x | स्वाति x
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy