________________
चन्द्राप्तिप्रकाशिका टीका प्रा०१० प्रा.प्रा.७सू०१ पूर्णिमानाममावास्यायांनक्षत्रसंनिपातः ३०५
दशमस्य प्राभृतस्य सप्तमं प्राभृतप्राभृतम् ।
गतं दशमस्य प्राभृतस्य षष्ठं प्राभृतप्राभृतम् तत्र द्वादशानाममावास्यानां योगकारक-- नक्षत्राणां कुलादिनक्षत्राणां च विवेचनं कृतम् अधुना सप्तमं प्राभृतम् विविच्यते, अत्र पूर्णिमानाममावास्यानां च चन्द्रयोगमाश्रित्य परस्परं नक्षत्रैः संयोगरूपः संनिपातो वक्तव्य इति तद्विषयकसूत्रमाह-ता कहं त संनिवाए इत्यादि ।
मूलम्-ता कहं ते संनिवाए आहिएति वएज्जा । ता जया णं साविट्ठी पुण्णिमा भवई तया णं माही अमावासा भवइ । जया णं माही पुण्णिमा भवइ तया णं साविट्ठी अमावासा भवइ । जया णं पोट्टबई पुण्णिमा भवइ तया णं फग्गुणी अमावासा भवइ । जया णं फग्गुणी पुणिमा भवइ तया णं पोट्टवई अमावासा भवइ । जया णं आसोई पुण्णिमा भवइ तया णं चेत्ती अमावासा भवइ । जया णं चेत्ती पुण्णिमा भवइ तया णं आसोई अमावासा भवइ । जया णं कत्तिई पुण्णिमा भवइ तया णं वेसाही अमावासा भवइ जया णं वेसाही पुण्णिमाभवइ तया णं कत्तिया अमावासा भवइ । जया णं मग्गसिरी पुण्णिमा भवइ तया णं जेहामूली अमावासा भवइ । जयाणं जेट्टामूली पुण्णिमा भवइ तया णं मग्गसिरी अमावासा भवइ । जया णं पोसी पुण्णिमा भवइ तया णं आसाढी आमावासा भवइ । जया णं आसाढी पुण्णिमा भवइ तया णं पोसी अमावासा भवइ ।। सू०१॥
॥ दसमस्स पाहुडस्स सत्तमपाहुडं समत्तं ॥१०-९ ॥ छाया-तावत् कथं ते संनिपातः आख्यातः ? इति वदेत् । तावत् यदा खलु श्राविष्ठी पूर्णिमा भवति तदा खलु माघी अमावास्या भवति । यदा खलु माघी पूर्णिमा भवति तदा खलु श्राविष्ठी अमावास्या भवति । यदा प्रोष्ठपदी पूर्णिमा भवति तदा खलु फाल्गुनी अमावास्या भवति । यदा फाल्गुनी पूर्णिमा भवति तदा खलु प्रोष्ठपदी अमा. वास्या भवति । यदा खलु आश्विनी पूर्णिमा भवति तदा चैत्री अमावास्या भवति यदा खलु चैत्री पूर्णिमा भवति तदा खलु आश्विनी अमावास्या भवति यदा खलु कात्तिकी पूर्णिमा भवति तदा खलु वैशाखी अमावास्या भवति । यदा खलु वैशाखी पूर्णिमा भवति तदा खलु कार्तिकी अमावास्या भवति । यदा खलु मार्गशीर्षी पूर्णिमा भवति तदा खलु ज्येष्ठामूली अमावास्या भवति । यदा खलु ज्येष्ठामूली पूर्णिमा भवति तदा खलु मार्गशीर्षी अमावास्या भवति । यदा खलु पौषी पूर्णिमा भवति तदा खलु आषाढी अमावास्या भवति । यदा खलु आपाढी पूर्णिमा भवति तदा खलु पाषी अमावास्या भवति ॥सू० ॥
दशमस्य प्राभृतस्य सप्तम प्राभृतप्राभृतं समाप्तम् १०-७।। व्याख्या-'ता' कहते' इति, 'ता' तावत् 'कह' कथं केन प्रकारेण हे भगवन् 'ते' त्वया 'संनिवाए' संनिपातः पूर्णिमासु अमावास्यासु च चन्द्रयोगमाश्रित्य नक्षत्राणां सनिपातः सयोगः 'आहिए' आख्यातः कथितः ? 'ति' इति-एतत्प्रकरणं मम 'वएज्जा' वदेत्