SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २४४ www.wwws चन्द्रप्रज्ञप्तिसूत्रे ___ अथोपसंहारमाह- कुलेण वा इत्यादि, 'कुछेण वा जुत्ता उपकुलेण वा जुत्ता' कुलेन वा युक्ता उपकुलेन वा युक्ता भवति, अत एव साविट्टीअमावासा' श्राविष्टी अमावास्या जुत्ताति' युक्ता इति 'वत्तव्यं सिया' वक्तव्यं स्यात् द्वाभ्यां कुलेन उपकुलेण च युक्ता कथ्यते न तु कुलोपकुलेन युक्तेति भावः ‘एवं' एवम्-अनेन प्रकारेण 'नेयचं' नेतव्यं ज्ञातव्यम् एवं द्वादशानामप्यमावास्यानामालापकप्रकारः स्वयमूहनीय इति भावः यद्वैशिष्ट्यं तहर्शयति'नवरं' इत्यादि 'नवरं नवरं केवलं विशेपस्त्वयम्-'मग्गसिराए' मार्गशीर्ष्या मार्गशीर्षमासभाविन्याम् 'माहीए' माध्यां माघमासभाविन्याम् 'फग्गुणीय ए' फाल्गुन्यां फागुनमासमाविन्याम् 'आसाढीए य' आषाढ्याम् आपाढमासभविन्यां चामावास्यायां 'कुलोचकुलं भाणियच्च कुलोपकुलं नक्षत्रं भणितव्यम् आसु चतसृप्वेवामावास्यासु कुलोपकुलनक्षत्रं भवतीति भावः 'सेसासु' शेषासु मार्गशीर्षमाधफाल्गुनाऽऽपाढमासगतामावास्यातिरिक्तासु अष्टस्वमावास्यामु 'कुलोवकुलं नत्थि' कुलोपकुलं नास्ति न भवतीति |सू० ३॥ चित्रा आश्विन्याम् द्वादशामावास्या योगकारक कुलादि नक्षत्र कोप्टकम् मा. संख्या | अमावास्या नाम कुलम् उपकुलम् कुलोपकुलम् श्राविष्ट्याम् | मघा अश्लेपा प्रौष्ठपद्याम् । | उत्तरा फाल्गुनी । पूर्वा फाल्गुनी (भाद्रपद्याम्) हस्तः कार्तिक्याम् विशाखा स्वातिः मार्गशीर्ष्याम् ज्येष्ठा अनुराधा पोप्याम् उत्तरापाढा पूर्वापाढा माध्याम् धनिष्ठा श्रवणः अभिजित् फाल्गुन्याम् उत्तराभाद्रपदा पूर्वाभाद्रपदा शतभिपक् चैत्र्याम् अश्विनी रेवती वैशाख्याम् कृतिका भरणी ज्येष्ठामूल्याम् मृगशिरः रोहणी | आपाढ्याम् पुष्यः पुनर्वसुः इति श्री जैनाचार्य जैनधर्मदिवाकर घासीलाल मुनिविरचितचन्द्रप्रज्ञप्तिसूत्रे चन्द्रज्ञप्तिटीकायां दशमस्य प्रामृतस्य पष्ठं प्राभृतप्राभृतं समाप्तम् ।।१०-६।। ० ० आर्दा
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy