________________
g
२४०
चन्द्रप्राप्तिसूत्रे
And andani annann
MAMAMA INNA
ममावास्यां त्रिंशन्मुहूर्त्तात्मकं धनिष्ठानक्षत्रं विशतो मुहर्त्तेपु, एकस्य च मुहूर्त्तस्य चतुर्षु · द्वा
पष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य द्वाविंशतौ सप्तपष्टिभागेषु (२०२, २२) समाप्तेषु, २ तथा
६२|६७ तृतीयां फाल्गुनीममावास्यां त्रिंशन्मुहूर्त्तात्मकं पूर्वापाढानक्षत्रं चतुर्दशसु मुहूर्त्तेपु, एकस्य च मुहर्त्तस्य ४४ ३६) चतुश्चत्वारिशतिद्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य पत्रिशतिसप्तभागेपु (१४ ६२/६७ गतेषु ३, चतुर्थी फाल्गुनी ममावास्यां पञ्चदशमुहूर्त्तात्मकं शतभिषक् नक्षत्रं त्रिपु मुहूर्त्तेषु एकस्य च सप्तदशसु द्वाषष्टिभागेपु, एकस्य च द्वापष्टिभागस्य एकोन पञ्चागति सप्तषष्टिभागेपु (३
१७४९
६२/६७
गतेषु ४, पञ्चमीं फाल्गुनीममावास्यां त्रिशन्मुहूर्तात्मकं घनिष्ठानक्षत्रं पट्सु मुहर्त्तेषु, एकस्य च मुहूर्त्तस्य द्विपञ्चाशति द्वापष्टिभागेपु, एकस्य च द्वाषष्टिभागस्य द्वापष्टौ सप्तषष्टिभागेषु च (६ ५२/६२) ६२ ६७ समतिक्रान्तेषु परिसमापयति |५|
अथ चैत्रीममावास्यामाह-'चेत्ति' इत्यादि, 'चेति' चैत्रीं चैत्रमासभाविनीममावास्यां 'तिण्णि' त्रीणि समापयन्ति, 'तं जहा ' तद्यथा 'उत्तरभच्वया, रेवई, अस्सिणी य' उत्तराभाद्रपदा, रेवति, अश्विनी चेति । इदमपि व्यवहारतः, निश्चयतस्तु वक्ष्यमाणानीमानि त्रीणि नक्षत्राणि चैत्रीममावास्यां परिसमापयन्ति, तानि यथा पूर्वाभाद्रपदा, उत्तराभाद्रपदा रेवती चेति । तत्र प्रथमा चैत्रीममावास्यां पञ्चचत्वारिंशन्मुहूर्त्तात्मकमुत्तराभाद्रपदा नक्षत्रं सप्तत्रिंशतिमुहूर्त्तेपु, एकस्य च मुहूर्त्तस्य षट्त्रिशति द्वापष्टिभागेपु, एकस्य च द्वाषष्टिभागस्य दशसु सप्तषष्टिभागेषु (३७ ३६/१०)व्यतीतेषु १, द्वितीयां चैत्रीममावास्यां पञ्चचत्वारिंशन्मुहूर्त्तात्मिकमुत्तराभाद्रपदा
-
६२ ६
नक्षत्रम्-एकादशसु मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्य नवसु द्वाषष्टिभागेपु, एकस्य च द्वाषष्टिभागस्य /
६२
त्रयोविंशतौ सप्तपष्टिभागेषु (११- ३० गतेषु २, तृतीयां चैत्रीममावास्यां त्रिंशन्मुहूर्त्तात्मकं रेवतीनक्षत्रं पञ्चसु मुहूर्त्तेपु, एकस्य च मुहूर्त्तस्य एकोनपञ्चाशति द्वापष्टिभागेपु, एकस्य च द्वाषष्टिभागस्य सप्तषष्टिभागेषु (५४३ ३७) परिपूर्णेषु ३, चतुर्थी चैत्रीममावस्यां पञ्चचत्वारिंशम्मुहूर्त्तात्मकमुत्तराभाद्रपदानक्षत्र त्रयोविंशतौ मुहूर्त्तेपु, एकस्य च मुहूर्त्तस्य द्वाविशतौ द्वापष्टिभागेपु, ३२२/५०) गतेषु ४, पञ्चमों चैत्रीम
2
एकस्य च द्वाषष्टिभागस्य पञ्चाशति सप्तपष्टिभागेपु (२३ - मावास्यां त्रिशन्मुहूर्त्तात्मक पूर्वाभाद्रपदानक्षत्रं सप्तविंशतौ मुहूर्त्तेपु, एकस्य च मुहूर्त्तस्य सप्तपञ्चा
६२ ६७