________________
चन्द्राप्तिप्रकाशिका टीका०प्रा.१०प्रा प्रा.६ सू०३ अमावास्यायोगकारी कुलादिनक्षत्रम् २४१
६२६७
शति द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य त्रिपष्टौसप्तपष्टिभागेषु (२७५०६३) गतेषु च
६२६७ समापयति ॥५॥
अथ वैशाखीममावास्यामाह-'वइसाहि' इत्यादि, 'वइसाहि' वैशाखी वैशाखमासभाविनीममावास्या 'दो' द्वे नक्षत्रे समापयतः, 'तं जहा' तद्यथा-ते द्वे इमे-भरणीकत्तिया य' भरणी कृत्तिका चेत्ति । अत्राप्येते द्वे नक्षत्रे व्यवहारतः कथिते, निश्चयतस्तु त्रीणि नक्षत्राणि वक्ष्यमाणानि वैशाखीममावारयां परिपूरयति, तानीमानि-रेवती, अश्विनी, भरणी चेति । तत्र-प्रथमां वैशाखीममावास्याम् त्रिंशन्मुहूर्तात्मकश्विनीनक्षत्रम्-अष्टाविंगतौ मुहूर्तेपु एकस्य च मुहूर्तस्य एकचत्वारिशति द्वापष्टिमागेपु एकस्य च द्वाषष्टि भागस्य एकादशसु सप्तपष्टि भागेपु (२८१२, गतेषु १, द्वितीयां वैशाखीममावास्याम्-त्रिंशन्मुहूर्तात्मकमश्विनीनक्षत्रं द्वयोर्मुइत्तयोर्गतयोः, एकस्य च मुहूर्तस्य एकोनचत्वारिशति द्वापष्टिभागेपु एकस्य च द्वापष्टिभागत्य त्रयोविशतौ सप्तषष्टि भागेषु (२२२) व्यतीतेपु २, तृतीयां वैशाखीममावास्यां पञ्चदशमुहूर्तात्मकं भारणीनक्षत्रम्एकादशसु मुहुर्तेपु, एकस्य च मुहूर्त्तस्य चतुःपञ्चाशति द्वापष्टि भागेपु एकस्य च द्वापष्टिभागस्य अष्टत्रिंाति सप्तपष्टिभागेषु (११५४२८) गतेषु ३, चतुर्थी वैशाखीममावास्यां त्रिगन्मुहूर्तात्मकमश्विनीनक्षत्रं पञ्चदशसु मुहूर्तेपु, एकस्य च मुहूर्तस्य सप्तविशतौ द्वापष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य एकपञ्चात्राति सप्तपष्टिभागेषु (१५२०५१) गतेषु ४, पञ्चमी वैशाखीममावास्यां त्रिशन्मुहूर्तात्मकं रेवतीनक्षत्रम्-एकोनविंशतौ मुहूर्तेपु, एकस्य च मुहूर्तस्य सम्बन्धिन एकस्य द्वाषष्टिभागस्य चतुःपटौ सप्तपष्टिभागेषु (१९-) गतेषु च परिसमापयति ।५।
अथ ज्येष्ठमासभाविनीममावास्यां प्रदर्शयति-'जेट्ठामूलिं' इत्यादि 'जेहामूलिं' ज्येष्ठामूलीं ज्येष्ठमासभाविनीममावास्यां 'दो' द्वे नक्षत्रे परिसमापयत., 'तं जहा' तद्यथा-ते द्वे इमे-'रोहिणीमिगसिरं च रोहिणी मृगशिरश्चेति । एतदपि व्यवहारतः कथितं, निश्चयतस्तु कृत्तिका रोहिणी चेति द्वे नक्षत्रे ज्येष्ठामूलीममावास्यां परिसमापयत. । तत्र प्रथमां ज्येष्ठामूलीममावास्यां पञ्चचत्वारिंशन्मुहूर्त्तात्मकं रोहिणीनक्षत्रम् एकोनविगतौ एकोनविगतौ मुहूर्तेपु एकस्य च मुहूर्तस्य षट्चत्वारिंशति द्वापष्टिभागेपु, एकस्य च द्वाषष्टिभागस्य द्वादशसु सप्तषष्टिभागेपु (१९०६ार
६२/६७