________________
२६८
चन्द्रशप्तिप्रकाशिका टीका प्रा०१० प्रा. प्रा. ६ सू०३ अमावास्या योगकारी कुलादिनक्षत्रम् २३९ एतानि त्रीणि नक्षत्रणि युञ्जन्ति परिसमापयन्तीत्यर्थः एतानि पूर्वोक्तानि त्रीणि नक्षत्राणि व्यवहारनयमाश्रित्य प्रोक्तानि निश्चयनयेन तु एतानि वक्ष्यमाणानि त्रीणि नक्षत्राणि मघाीममावास्यां परिसमापयन्ति, तानि त्रीणीमानि उतरापाढा अभिजित्, श्रवणश्चेति । तत्र प्रथमां माधीममावास्यां त्रिंशन्मुहूर्तात्मक श्रवणनक्षत्रं दशसु मुहूर्तेपु एकस्य च मुहूर्तस्य पड्विशतौ द्वापष्टि भागेषु, एकस्य च द्वापष्टिभागस्य अष्टसु सप्तपष्टिभागेषु (१०१८ ) गतेपु तथा द्वितीयां माधीममावास्य सप्तविशति सप्तपष्टि भाग युक्त नवमुहूर्तात्मकममिजिन्नक्षत्र ९ ३० त्रिंश मुहूर्तेषु एकस्य च मुहूर्त त्य षड्विंशतौ द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य विशतौ सप्तपष्टि भागेषु ३-२६।२० व्यतीतेपु तथा तृतीयां माधीममावास्यां त्रिंशन्मुहूर्तात्मकं श्रवणनक्षत्रं त्रयोविंशतौ मुहूर्तेपु एकस्य च मुहूर्तस्य एकोनचन्वारिंशति द्वापष्टिभागेषु एकस्य च द्वाषष्टि भागस्य पञ्च त्रिंशति सप्तपष्टि भागेपु (२३३०३-) परिपूर्णेपु ३, चतुर्थी माघीममावास्या सप्तविंशति सप्तषष्टिभागयुक्तनवमुहूर्तात्मकमभिजिन्नक्षत्रं पट्ट मुहूर्तेषु, एकस्य च मुहूर्तस्य सप्तत्रिंशति द्वापष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशतिसप्तपष्टिभागेषु (६५ ) गतेपु ४, तथा पञ्चमी माघीममावास्याम् पञ्चचत्वारिंशन्मुहूर्तात्मकमुत्तरापाढानक्षत्रं पञ्चविंशतौ मुहूर्तेपु, एकस्य च मुहूर्तस्य दशसु द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य षष्टौ सप्तपष्टिभागेषु च (२५१०६०) व्यतीतेषु परिसमापयति ।५/
६२६७
६/६७
६१६७
अथ फाल्गुनीममावस्याविषये-प्राह-'फग्गुणीं' इत्यादि, फग्गुणी' फाल्गुनी फाल्गुनमासभाविनोममावास्यां 'तिण्णि' त्रीणि नक्षत्राणि योगं कुर्वन्ति तानि यथा-'सयभिसया, पुव्वपोट्टवया य, उत्तरपोढवया य' शतभिशक्, पूर्वप्रोप्ठपदा उत्तरप्रोष्ठपदाचेति । एतदपि व्यवहारत एव, निश्चयतस्तु अमूनि वक्ष्यमाणानि त्रीणि नक्षत्राणि फाल्गुनीममावास्यां समापयन्ति, तानीमानिधनिष्टा, शतभिषक्, , पूर्वाभाद्रपदाचेति । तत्र प्रथमां फाल्गुनीममावास्या त्रिंशन्मुहूर्तात्मक पूर्वभाद्रपदानक्षत्र षट्सु मुहूर्तपु, एकस्य च मुहूर्तस्य एकत्रिंशति द्वापष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य नवसु सप्तपष्टिभागेषु (६३-) व्यतीतेषु १, तथा द्वितीयां फल्गुनी
६०६७