SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टोका प्रा ०-६ सू०१ पूर्णिमायां नक्षत्रयोगनिरूपणम् २८१ जोएंति' कति नक्षत्राणि युनन्ति ? भगवानाह—'ता दोणि णक्खत्ता जोएंति' तावत् द्वे नक्षत्रे युक्तः' ' तं जहा' तद्यथा—ते यथा—'साई विसाहा य' स्वातिः, विशाखा च । चशब्दात्---अनुराधा च, इदमनुराधानक्षत्रं च विशाखा नक्षत्रात् परं वर्तते, तस्य परस्यां ज्येष्ठामूलीपूर्णिमायामुपादानं करिष्यति नत्वेह सूत्रे साक्षादुपात्तम् अत्र तु विशाखानक्षत्रस्यैव प्राधान्यमिति । तत्र-प्रथमां वैशाखी पौर्णमासी विशाखानक्षत्रं पत्रिंशति मुहूर्तेषु, एकस्य च मुहूर्तस्य पञ्चविगतौ द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य- एकादशसु सप्तषष्टिभागेषु (३६२५६११) गतेपु तथा--अष्टसु मुहूर्तेपु एकस्य च मुहूर्त्तस्य पविशति द्वापष्टिभागेषु, '६२।६७ एकस्य च द्वापष्टिभागस्य षट्पञ्चाशति सप्तपष्टिभागेषु (८२७११६) शेपेषु समाप्ति नयति, विशाखानक्षत्रस्य पञ्चचत्वारिंशन्मुहूर्तात्मकत्वात् ।। द्वितीयां वैशाखी पौर्णमासी विशाखानक्षत्रं नवसु मुहूर्तेषु, एकस्य च मुहूर्त्तस्य पष्टौ द्वापण्टिभागेषु, एकस्य च द्वापष्टिभागस्य चतुर्विशतौ सप्तपष्टिभागेषु (९६०२४) गतेषु, तथा—पञ्चत्रिंशतौ मुहूर्तेपु, एकस्य च मुहूर्त दराद २०६७ स्यैकस्मिन् द्वापष्टिभागेपु एकस्य च द्वापष्टिभागस्य त्रिचत्वारिंशति सप्तपष्टिभागेपु (३५२ ११३ शेपेषु परिसमापयति ५। तृतीयां वैशाखी पौर्णमासीम् अनुराधानक्षत्रं चतुर्पु मुहर्तेपु, एकस्य च मुहूर्तस्य अष्टत्रिंशति द्वापण्टिभागेपु, एकस्य च द्वाषष्टिभागस्य अष्टत्रिंशति सप्तपष्टिभागेषु (४२८३.८) गतेपु, तथा-पञ्चविगतौ मुहूर्तेपु, एकस्य च मुहूर्तस्य त्रयोविंशतौ द्वाषष्टिभा ६।६७ __ गेषु, एकस्य च द्वापष्टिभागस्य एकोनत्रिशतौ सप्तषष्टिभागेषु (२५२३।२९) शेषेषु परिणमयति ३। चतुर्थी वैशाखी पौर्णमासी विशाखानक्षत्रं त्रयोविंशतौ मुहूर्तेपु, एकस्य च मुहूर्तस्य एकादशसु द्वापष्टिभागेपु, एकस्य च द्वाषष्टिभागस्य एकपञ्चाशति सप्तषष्टिभागेपु (२३.६.११ १९६२।६७ गतेषु तथा एकविंगतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य पञ्चाशति द्वापष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य षोडशसु सप्तपष्टिभागेषु (२११०।१६। शेषेषु परिसमातिं नयति । पञ्चमी वैशाखी पौर्णमासी स्वातिनक्षत्रम् एकादशसु मुहूर्तेषु, एकस्य च द्वाषष्टिभागस्य चतुः
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy