________________
२८०
चन्द्रप्रनप्तिसूत्रे
wwwwwwww wovu
wwwwwimmaaanwarrior
६२।६७
तस्य विंशतौ द्वापष्टिभागेपु, एकम्य च द्वापष्टिभगस्य दामु सप्तपष्टिभागेपु (१५२०११
६२।६७ गतेषु तथा-चतुर्दशमु मुहूत्र्तपु, एकस्य च मुहूत्तस्यैकचत्वारिंशति द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य सप्तपञ्चाशति सप्तपष्टिभागेषु (१४४३।१४) शेपेषु समापयति ।१। द्वितीयां चैत्री पौर्णमासी हस्तिनक्षत्रम्-अष्टादशसु मुहर्तेपु, एकस्य च मुहूर्तस्य पञ्चपञ्चायति द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य त्रयो विंगतो सप्तपष्टिभागेषु (१८५५१२२) गतेषु, तथाएकादशसु मुहर्तेषु, एकस्य च मुहूर्तस्य पदमु द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य चतुश्चवारिंशति सप्तपष्टिभागेपु (११६ १४.४) शेपेषु समाप्ति नयति ।२। तृतीयां चैत्री पौर्णमासी चित्रानक्षत्रम्-अष्टाविंगतौ मुहूर्तेपु, एकस्य च मुहूर्तस्य त्रयस्त्रिंशति द्वायष्टिभागेषु, एकस्य च द्वापष्टिमागस्य सप्तत्रिंगति सप्तषष्टिभागेषु (२८२३२७ गतेषु तथा---एकस्मिन् मुहूर्ते, एकस्य च मुहूर्त्तस्याप्टाविंशतौ द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य चत्वारिंशति सप्तपप्टिभागेपु (१२८१४०) शेपेषु समाप्तिं नयति ।३। चतुर्थी चैत्री पौर्णमासी चित्रानक्षत्रं द्वयोर्मुहूतयोः, एकस्य च मुहूर्तस्य पट्टु द्वापष्टिमागेपु, एकस्य च द्वापष्टिभागस्य पञ्चागति सप्तपष्टिभागेपु (२६ १५०) गतेपु, तथा सप्तविंशनी मुहूर्नेपु, एकस्य च मुहूर्तस्य पञ्चपञ्चाशति
६रा६७
द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य सप्तदशसु सप्तपष्टिभागेपु (२७१११) शेपेषु परिणमयति ।४। पञ्चमी चैत्री पौर्णमासी हस्तिनक्षत्रं पञ्चसु मुहर्तेषु, एकस्य च मुहूर्त्तस्यैक चत्वारिंशति द्रापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य त्रिपष्टौ सप्तपष्टिभागेपु (५४११६३
६।६७ गतेषु, तथा-चतुर्विशतौ मुहूर्तेषु, एकस्य च मुहर्तस्य त्रिंगतौ द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य चतुर्मुसप्तपष्टि भागेषु (२४२०१४ ) शेपेषु समापयति ||५||
व्याख्याता चैत्री पौर्णमासी, साम्प्रतं वैशाखी पौर्णमासी व्यारव्यातुमाह-'ता वेसाहिं गं' इत्यादि, 'ता' तावत् 'वेसाहिं णं पुण्णिम' वैशाखी वैशाखमासभाविनी पूर्णिमां 'कइ णक्खत्ता