________________
चन्द्रश्नप्तिप्रकाशिका टोका प्रा ०-६ सू०१ पूर्णिमायां नक्षत्रयोगनिरूपणम् २८१ जोएंति' कति नक्षत्राणि युञ्जन्ति ? भगवानाह-'ता दोणि णक्खत्ता जोएंति' तावत् द्वे नक्षत्रे युक्तः ' ' तं जहा' तद्यथा-ते यथा-'साई विसाहा य स्वातिः, विशाखा च । चशब्दात्----अनुराधा च, इदमनुराधानक्षत्रं च विशाखा नक्षत्रात् परं वर्तते, तस्य परस्यां ज्येष्ठामूलीपूर्णिमायामुपादानं करिष्यति नत्वेह सूत्रे साक्षादुपात्तम् अत्र तु विशाखानक्षत्रस्यैव प्राधान्यमिति । तत्र-प्रथमां वैशाखी पौर्णमासी विशाखानक्षत्रं पत्रिंशति मुहूर्तेषु, एकस्य च मुहूर्तस्य पञ्चविगतौ द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य- एकादशसु सप्तषष्टिभागेषु (३६२५) गतेषु तथा—अष्टसु मुहूर्तेपु एकस्य च मुहूर्त्तस्य पत्रिशति द्वाषष्टिभागेषु,
'६२।६७ एकस्य च द्वापष्टिभागस्य पट्पञ्चाशति सप्तपष्टिभागेषु (
८१६शेपेषु समाप्ति नयति, विशाखानक्षत्रस्य पञ्चचत्वारिंशन्मुहूर्तात्मकत्वात् ।१। द्वितीयां वैशाखी पौर्णमासी विशाखानक्षत्रं नवसु मुहूर्तेषु, एकस्य च मुहूर्त्तत्य पण्टौ द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य चतुर्विशतौ सप्तषष्टिभागेषु (९६०।२४ गतेषु, तथा—पञ्चत्रिंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्यैकस्मिन् द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिचत्वारिंशति सप्तपष्टिभागेपु (३५१ ४३
६२।६७ शेषेषु परिसमापयति ५। तृतीयां वैशाखी पौर्णमासीम् अनुराधानक्षत्रं चतुर्पु मुहूर्तेषु, एकस्य च मुहूर्तस्य अष्टत्रिंगति द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य अष्टत्रिंशति सप्तषष्टिभागेषु (४२८३८) गतेपु, तथा-पञ्चविंशतौ मुहूर्तेपु, एकस्य च मुहूर्तस्य त्रयोविंशतौ द्वाषष्टिभा- ६२१६७ गेषु, एकस्य च द्वापष्टिभागस्य एकोनत्रिंशतौ सप्तषष्टिभागेषु (२५२३।२९शेषेषु परिणमयति ३। चतुर्थी वैशाखी पौर्णमासी विशाखानक्षत्रं त्रयोविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य एकादशसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य एकपञ्चाशति सप्तपष्टिभागेपु (२३१११५१
६२।६७ गतेषु तथा एकविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य पञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य षोडशसु सप्तपण्टिभागेषु (२१ ) शेपेषु परिसमाप्ति नयति । पञ्चमी वैशाखी पौर्णमासी स्वातिनक्षत्रम् एकादशसु मुहूर्तेषु, एकस्य च द्वाषष्टिभागस्य चतुः
३६