________________
२८०
चन्द्रप्राप्तिसूत्रे
~
~
~
~
~
~
~
vvvvvv
~
~
~
~
~
~
~
~
६२१६७
६२।६७
था
६०६७
त्वा
21६७
तस्य विंगतौ द्वापष्टिभागेपु, एकस्य च द्वापष्टिभगस्य दशसु सप्तपष्टिभागेपु (१५२०१० गतेषु तथा—चतुर्दशसु मुहूत्र्तपु, एकस्य च मुहूर्तस्यैकचत्वारिंशति द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य सप्तपञ्चाशति सप्तपष्टिभागेषु (१४४९५७) शेपेषु समापयति ।१। द्वितीयां चैत्री पौर्णमासी हस्तिनक्षत्रम्-अष्टादशसु मुहूर्तेपु, एकस्य च मुहूर्तस्य पञ्चपञ्चाशति द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य त्रयो विंगतौ सप्तपष्टिभागेषु (१८१५९२) गतेपु, तथा एकादशसु मुहर्तेषु, एकस्य च मुहूर्तस्य पट्सु द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य चतुश्चत्वारिंशति सप्तपष्टिभागेषु (११६ १४४) शेपेपु समाप्ति नयति ।२। तृतीयां चैत्री पौर्णमासी
६२/६७ चित्रानक्षत्रम्-अष्टाविंगतौ मुहूर्तेपु, एकस्य च मुहूर्तस्य त्रयस्त्रिंशति द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागन्य सप्तत्रिंगति सप्तषष्टिमागेपु (२८३३३३७) गतेपु तथा—एकस्मिन् मुहूर्ते, एकस्य च मुहूर्त्तस्याष्टाविंशतौ द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य चत्वारिंशति सप्तपष्टिभागेपु (१९८४) शंपेषु समाप्ति नयति ।३। चतुर्थी चैत्री पौर्णमासी चित्रानक्षत्रं द्वयोर्मुहूतयोः, एकस्य च मुहूर्तस्य पमु द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य पञ्चाशति सप्तपष्टिभागेपु (२५ ) गतेपु, तथा सप्तविशती मुहूर्तपु, एकस्य च मुइतस्य पञ्चपञ्चाशति द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य सप्तदशसु सप्तपष्टिभागेपु (२७५५११७) शेपे' परिणमयति ।४। पञ्चमी चैत्री पौर्णमासी हस्तिनक्षत्रं पञ्चसु मुहूर्तेपु, एकस्य च मुहूर्तस्यैक चत्वारिंगति वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य त्रिपष्टौ सप्तपष्टिभागेषु (५४११६२
'६२२६७ गतेपु, तथा---चतुर्विगतौ मुहूर्तपु, एकस्य च मुहूर्तस्य त्रिंगतौ द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागन्य चतुर्युसप्तपष्टि भागेषु (२४ ) शेपेषु समापयति ॥५॥
त्र्यान्याना चैत्री पौर्णमासी. साम्प्रत वैशाग्वीं पौर्णमासी व्यारव्यातुमाह-'ता वेसाहि णं' इत्यादि, 'ता' तावत् 'वेसाहिं णं पुण्णिम' वैशाखी वैशाखमासभाविनी पूर्णिमां 'कइ णक्वत्ता
*
૨૧૬૭